Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 17.2 sakhyaṃ sambandhakaṃ caiva tadā taṃ pratyapūjayat //
Rām, Bā, 11, 10.1 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan /
Rām, Bā, 11, 19.1 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan /
Rām, Bā, 12, 1.2 abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca //
Rām, Bā, 76, 10.2 devatāyatanāny āśu sarvās tāḥ pratyapūjayan //
Rām, Ay, 3, 31.2 yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ //
Rām, Ay, 13, 22.1 sa rājavacanaṃ śrutvā śirasā pratipūjya tam /
Rām, Ay, 29, 6.1 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat /
Rām, Ay, 63, 16.3 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye //
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ay, 110, 1.2 pratipūjya vaco mandaṃ pravaktum upacakrame //
Rām, Ār, 10, 27.1 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ /
Rām, Ār, 11, 24.1 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
Rām, Ār, 13, 35.1 jaṭāyuṣaṃ tu pratipūjya rāghavo mudā pariṣvajya ca saṃnato 'bhavat /
Rām, Ār, 19, 5.2 tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat //
Rām, Ki, 4, 22.2 pratipūjya yathānyāyam idaṃ provāca rāghavam //
Rām, Ki, 26, 15.1 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham /
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Su, 46, 14.1 tatastaiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ /
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Yu, 83, 8.1 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ /
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 100, 4.2 anujñāya mahābhāgo mātaliṃ pratyapūjayat //
Rām, Yu, 116, 75.2 vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ //
Rām, Utt, 83, 4.2 ājagmuḥ sarvarāṣṭrebhyastān rāmaḥ pratyapūjayat //