Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1817
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ / (1.1) Par.?
śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ // (1.2) Par.?
bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ / (2.1) Par.?
yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam // (2.2) Par.?
tataḥ paramasaṃhṛṣṭo hanumān plavagarṣabhaḥ / (3.1) Par.?
pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ // (3.2) Par.?
kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam / (4.1) Par.?
āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam // (4.2) Par.?
tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ / (5.1) Par.?
ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam // (5.2) Par.?
rājā daśaratho nāma dyutimān dharmavatsalaḥ / (6.1) Par.?
tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ // (6.2) Par.?
śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ / (7.1) Par.?
vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ // (7.2) Par.?
rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ / (8.1) Par.?
bhāryayā ca mahātejāḥ sītayānugato vaśī / (8.2) Par.?
dinakṣaye mahātejāḥ prabhayeva divākaraḥ // (8.3) Par.?
aham asyāvaro bhrātā guṇair dāsyam upāgataḥ / (9.1) Par.?
kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ // (9.2) Par.?
sukhārhasya mahārhasya sarvabhūtahitātmanaḥ / (10.1) Par.?
aiśvaryeṇa vihīnasya vanavāsāśritasya ca // (10.2) Par.?
rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā / (11.1) Par.?
tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā // (11.2) Par.?
danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ / (12.1) Par.?
ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ // (12.2) Par.?
sa jñāsyati mahāvīryas tava bhāryāpahāriṇam / (13.1) Par.?
evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham // (13.2) Par.?
etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ / (14.1) Par.?
ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau // (14.2) Par.?
eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ / (15.1) Par.?
lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati // (15.2) Par.?
śokābhibhūte rāme tu śokārte śaraṇaṃ gate / (16.1) Par.?
kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ // (16.2) Par.?
evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam / (17.1) Par.?
hanumān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ // (17.2) Par.?
īdṛśā buddhisampannā jitakrodhā jitendriyāḥ / (18.1) Par.?
draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ // (18.2) Par.?
sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā / (19.1) Par.?
hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam // (19.2) Par.?
kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ / (20.1) Par.?
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe // (20.2) Par.?
ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā / (21.1) Par.?
babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam // (21.2) Par.?
evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ / (22.1) Par.?
pratipūjya yathānyāyam idaṃ provāca rāghavam // (22.2) Par.?
kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ / (23.1) Par.?
kṛtyavān so 'pi samprāptaḥ kṛtakṛtyo 'si rāghava // (23.2) Par.?
prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate / (24.1) Par.?
nānṛtaṃ vakṣyate vīro hanumān mārutātmajaḥ // (24.2) Par.?
tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ / (25.1) Par.?
jagāmādāya tau vīrau harirājāya rāghavau // (25.2) Par.?
sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ / (26.1) Par.?
girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām // (26.2) Par.?
Duration=0.17172312736511 secs.