Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 54, 17.2 gandharvayakṣarakṣaḥsu pratibhāntu mamānagha //
Rām, Ay, 53, 13.2 kausalyā putrahīneva ayodhyā pratibhāti mā //
Rām, Ay, 54, 8.2 uciteva pravāsānāṃ vaidehī pratibhāti mā //
Rām, Ay, 56, 2.1 tasya cintayamānasya pratyabhāt karma duṣkṛtam /
Rām, Ay, 65, 19.2 araṇyabhūteva purī sārathe pratibhāti me //
Rām, Ay, 66, 11.2 na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me //
Rām, Ay, 70, 9.2 hīnacandreva rajanī nagarī pratibhāti mām //
Rām, Ay, 82, 9.1 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā /
Rām, Ay, 82, 19.1 akarṇadhārā pṛthivī śūnyeva pratibhāti mā /
Rām, Ay, 87, 14.2 ayodhyeva janākīrṇā samprati pratibhāti mā //
Rām, Ay, 87, 18.1 atimātram ayaṃ deśo manojñaḥ pratibhāti mā /
Rām, Ay, 96, 11.1 ato duḥkhataraṃ loke na kiṃcit pratibhāti mā /
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 44, 26.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Ki, 27, 12.1 nīlameghāśritā vidyut sphurantī pratibhāti me /
Rām, Ki, 27, 39.2 rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me //
Rām, Ki, 60, 12.2 tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau //
Rām, Su, 11, 18.2 kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me //
Rām, Su, 31, 5.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Su, 32, 6.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Rām, Yu, 11, 45.2 sahasā viniyogo hi doṣavān pratibhāti me //
Rām, Yu, 80, 11.2 ekenendrajitā hīnā śūnyeva pratibhāti me //
Rām, Yu, 114, 2.1 kalyāṇī bata gātheyaṃ laukikī pratibhāti me /
Rām, Utt, 49, 7.2 paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me //