Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 83.2 meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata //
Lalitavistara
LalVis, 11, 8.1 tataḥ sā vanadevatā tānṛṣīn gāthayā pratyabhāṣat //
Mahābhārata
MBh, 1, 9, 12.3 dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām //
MBh, 1, 37, 8.1 sa ca maunavratopeto naiva taṃ pratyabhāṣata /
MBh, 1, 44, 9.1 jaratkārustato vākyam ityuktā pratyabhāṣata /
MBh, 1, 57, 68.38 pūrvaṃ svāgatam ityuktvā vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 67, 23.10 sa tadā vrīḍitāṃ dṛṣṭvā ṛṣistāṃ pratyabhāṣata /
MBh, 1, 79, 7.4 pratyākhyātastu rājā sa turvaśuṃ pratyabhāṣata //
MBh, 1, 94, 56.1 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata /
MBh, 1, 94, 77.1 evam uktastu gāṅgeyastadyuktaṃ pratyabhāṣata /
MBh, 1, 94, 80.1 ityuktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata /
MBh, 1, 94, 89.3 dadānītyeva taṃ dāśo dharmātmā pratyabhāṣata //
MBh, 1, 99, 4.4 evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata /
MBh, 1, 100, 20.2 tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata //
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 105, 7.26 tam evaṃvādinaṃ bhīṣmaṃ pratyabhāṣata madrapaḥ /
MBh, 1, 107, 24.8 taṃ kharāḥ pratyabhāṣanta gṛdhragomāyuvāyasāḥ /
MBh, 1, 114, 22.1 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.24 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.89 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 123, 53.1 sa muhūrtād iva punar droṇastaṃ pratyabhāṣata /
MBh, 1, 123, 63.2 pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham //
MBh, 1, 126, 39.1 evam uktastataḥ karṇastatheti pratyabhāṣata /
MBh, 1, 137, 16.54 deśakālaṃ samājñāya viduraḥ pratyabhāṣata /
MBh, 1, 160, 38.2 kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃcana //
MBh, 1, 162, 18.24 evam uktaḥ sa tenarṣir vasiṣṭhaḥ pratyabhāṣata /
MBh, 1, 163, 3.3 pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ //
MBh, 1, 167, 12.2 ahaṃ tvadṛśyatī nāmnā taṃ snuṣā pratyabhāṣata /
MBh, 1, 169, 5.1 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata /
MBh, 1, 181, 19.2 tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata /
MBh, 1, 192, 24.2 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata /
MBh, 1, 205, 19.1 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata /
MBh, 1, 213, 12.57 tasya tad vacanaṃ śrutvā subhadrā pratyabhāṣata /
MBh, 1, 215, 11.61 praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata /
MBh, 1, 216, 4.3 dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata //
MBh, 1, 224, 23.1 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase /
MBh, 2, 23, 5.2 snigdhagambhīranādinyā taṃ girā pratyabhāṣata //
MBh, 2, 43, 18.1 anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata /
MBh, 2, 63, 22.3 taṃ rāsabhāḥ pratyabhāṣanta rājan samantataḥ pakṣiṇaścaiva raudrāḥ //
MBh, 2, 72, 23.2 tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam //
MBh, 3, 51, 18.1 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata /
MBh, 3, 52, 3.1 evam ukte naiṣadhena maghavān pratyabhāṣata /
MBh, 3, 60, 8.2 āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 18.2 asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 21.2 īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase //
MBh, 3, 61, 24.2 ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase //
MBh, 3, 68, 13.2 damayantī raho 'bhyetya mātaraṃ pratyabhāṣata //
MBh, 3, 69, 1.3 sāntvayañślakṣṇayā vācā bāhukaṃ pratyabhāṣata //
MBh, 3, 102, 4.1 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata /
MBh, 3, 108, 1.3 evam astviti rājānaṃ bhagavān pratyabhāṣata //
MBh, 3, 169, 20.1 tato māṃ prahasan rājan mātaliḥ pratyabhāṣata /
MBh, 3, 183, 13.1 athātrir api rājendra gautamaṃ pratyabhāṣata /
MBh, 3, 185, 33.1 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata /
MBh, 3, 230, 2.2 amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata //
MBh, 3, 233, 17.2 gandharvān punar evedaṃ vacanaṃ pratyabhāṣata //
MBh, 3, 238, 33.2 abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata //
MBh, 3, 242, 19.2 harṣeṇa mahatā yukto viduraṃ pratyabhāṣata //
MBh, 3, 246, 14.1 svāgataṃ te 'stviti muniṃ mudgalaḥ pratyabhāṣata /
MBh, 3, 267, 23.1 tato dāśarathiḥ śrīmān sugrīvaṃ pratyabhāṣata /
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 3, 272, 2.1 putram indrajitaṃ śūraṃ rāvaṇaḥ pratyabhāṣata /
MBh, 3, 293, 23.2 svāgataṃ ceti rādheyastam atha pratyabhāṣata //
MBh, 4, 34, 18.1 evam uktaḥ sa sairandhryā bhaginīṃ pratyabhāṣata /
MBh, 4, 63, 30.1 taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 64, 7.1 kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata /
MBh, 5, 16, 29.1 sa tān yathāvat pratibhāṣya śakraḥ saṃcodayannahuṣasyāntareṇa /
MBh, 5, 104, 24.2 kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata //
MBh, 5, 158, 22.2 abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata //
MBh, 5, 159, 5.2 utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata //
MBh, 5, 176, 23.1 paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata /
MBh, 5, 180, 1.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam /
MBh, 5, 180, 22.2 tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam //
MBh, 5, 195, 8.2 vāsudevam avekṣyedaṃ vacanaṃ pratyabhāṣata //
MBh, 6, 19, 6.2 tacchrutvā dharmarājasya pratyabhāṣata phalgunaḥ //
MBh, 6, 48, 62.2 anyonyaṃ pratyabhāṣanta tayor dṛṣṭvā parākramam //
MBh, 6, 116, 10.2 pānīyam abhikāṅkṣe 'haṃ rājñastān pratyabhāṣata //
MBh, 7, 28, 18.2 tato 'rjunaḥ klāntamanāḥ keśavaṃ pratyabhāṣata //
MBh, 7, 47, 18.1 tato droṇo maheṣvāsaḥ sarvāṃstān pratyabhāṣata /
MBh, 7, 56, 5.1 smayamānastu govindaḥ phalgunaṃ pratyabhāṣata /
MBh, 7, 56, 17.2 smṛtvā pratijñāṃ pārthasya dārukaṃ pratyabhāṣata //
MBh, 7, 85, 39.2 ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata //
MBh, 7, 117, 47.1 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata /
MBh, 7, 117, 60.2 vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata //
MBh, 7, 147, 22.2 janārdano dīnamanāḥ pratyabhāṣata phalgunam //
MBh, 7, 164, 22.1 atha duryodhano rājā sātyakiṃ pratyabhāṣata /
MBh, 7, 164, 26.1 taṃ tathāvādinaṃ rājan sātyakiḥ pratyabhāṣata /
MBh, 7, 164, 33.1 ityevaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ /
MBh, 8, 18, 64.2 tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata //
MBh, 8, 27, 17.3 madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata //
MBh, 8, 63, 75.2 evam eva tu govindam arjunaḥ pratyabhāṣata /
MBh, 10, 3, 2.2 krūraṃ manastataḥ kṛtvā tāvubhau pratyabhāṣata //
MBh, 10, 14, 1.3 drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata //
MBh, 11, 9, 2.3 saṃjayaṃ yojayetyuktvā viduraṃ pratyabhāṣata //
MBh, 12, 7, 41.2 vyupāramat tataḥ pārthaḥ kanīyān pratyabhāṣata //
MBh, 12, 18, 3.2 videharājaṃ mahiṣī duḥkhitā pratyabhāṣata //
MBh, 12, 31, 1.2 tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata /
MBh, 12, 31, 14.2 tam evaṃvādinaṃ bhūyaḥ parvataḥ pratyabhāṣata /
MBh, 12, 41, 1.3 śrutvā yudhiṣṭhiro rājāthottaraṃ pratyabhāṣata //
MBh, 12, 67, 37.2 ābhāṣitaśca madhuraṃ pratibhāṣeta mānavān //
MBh, 12, 192, 13.2 tat tatheti tato devī madhuraṃ pratyabhāṣata //
MBh, 12, 270, 23.3 taṃ bhāṣamāṇaṃ bhagavān uśanā pratyabhāṣata /
MBh, 12, 274, 42.2 pitāmaho mahādevaṃ darśayan pratyabhāṣata //
MBh, 12, 320, 23.2 pratyabhāṣata dharmātmā bhoḥśabdenānunādayan //
MBh, 13, 4, 29.1 tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata /
MBh, 13, 20, 26.1 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata /
MBh, 13, 20, 68.2 tataḥ sa ṛṣir ekāgrastāṃ striyaṃ pratyabhāṣata /
MBh, 13, 28, 13.2 avatīrya rathāt tūrṇaṃ rāsabhīṃ pratyabhāṣata //
MBh, 13, 40, 25.1 dharmajñaḥ satyavādī ca tatheti pratyabhāṣata /
MBh, 13, 83, 46.2 evam astviti devāṃstān viprarṣe pratyabhāṣata //
MBh, 13, 123, 1.2 evam uktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata /
MBh, 13, 127, 1.3 śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata //
MBh, 13, 142, 19.1 ityuktavacanaṃ vāyum arjunaḥ pratyabhāṣata /
MBh, 14, 16, 8.1 evam uktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata /
MBh, 14, 17, 5.2 evaṃ saṃcoditaḥ siddhaḥ praśnāṃstān pratyabhāṣata /
MBh, 14, 32, 5.2 muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata //
MBh, 14, 60, 30.2 kasmād eva vilapatīṃ nādyeha pratibhāṣase //
MBh, 15, 33, 10.2 ityevaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata /
Rāmāyaṇa
Rām, Bā, 8, 23.1 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata /
Rām, Ay, 34, 2.2 na cainam abhisamprekṣya pratyabhāṣata durmanāḥ //
Rām, Ay, 51, 25.2 vanavāsād anuprāptaṃ kasmān na pratibhāṣase //
Rām, Ay, 51, 27.2 neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām //
Rām, Ay, 60, 2.2 upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata //
Rām, Ār, 54, 1.2 tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata //
Rām, Ār, 58, 23.2 vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase //
Rām, Ki, 23, 3.2 śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase //
Rām, Ki, 64, 8.1 tatastatra mahātejā dvividaḥ pratyabhāṣata /
Rām, Ki, 64, 10.2 tato vṛddhatamasteṣāṃ jāmbavān pratyabhāṣata //
Rām, Ki, 65, 17.1 añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata /
Rām, Su, 56, 6.2 namasyañ śirasā devyai sītāyai pratyabhāṣata //
Rām, Su, 56, 77.2 pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā //
Rām, Su, 61, 25.3 vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata //
Rām, Su, 62, 22.1 evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata /
Rām, Yu, 12, 1.2 pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam //
Rām, Yu, 12, 4.2 pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ //
Rām, Yu, 17, 1.2 niśamya rāvaṇo rājā pratyabhāṣata sāraṇam //
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 26, 25.2 striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca //
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Yu, 99, 31.3 rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata //
Rām, Yu, 102, 12.2 bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata //
Rām, Utt, 40, 4.2 upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata //
Rām, Utt, 80, 10.2 ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata //
Rām, Utt, 88, 1.1 vālmīkinaivam uktastu rāghavaḥ pratyabhāṣata /
Divyāvadāna
Divyāv, 2, 495.0 tamāyuṣmānānando gāthayā pratyabhāṣata //
Harivaṃśa
HV, 17, 2.2 evaṃ te samayaṃ cakruḥ suvāktaṃ pratyabhāṣata //
Matsyapurāṇa
MPur, 11, 6.1 purataḥ saṃsthitāṃ dṛṣṭvā saṃjñā tāṃ pratyabhāṣata /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 2.2 vibhuṃ tam evānusmaran nāśaknot pratibhāṣitum //
BhāgPur, 1, 19, 40.3 pratyabhāṣata dharmajño bhagavān bādarāyaṇiḥ //
BhāgPur, 3, 7, 1.3 prīṇayann iva bhāratyā viduraḥ pratyabhāṣata //
BhāgPur, 4, 17, 8.3 praśasya taṃ prītamanā maitreyaḥ pratyabhāṣata //
BhāgPur, 10, 4, 28.2 kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ /
Bhāratamañjarī
BhāMañj, 5, 177.2 matsuto 'dya samabhyetya tvadvākyaṃ pratibhāṣatām //
BhāMañj, 5, 199.1 iti pṛṣṭo nṛpatinā saṃjayaḥ pratyabhāṣata /
BhāMañj, 5, 481.2 iti pṛṣṭo narendreṇa saṃjayaḥ pratyabhāṣata //
BhāMañj, 7, 759.2 svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ //
BhāMañj, 12, 43.2 tvāṃ svayaṃ bhāṣyamāṇāṃ māṃ kathaṃ na pratibhāṣase //
BhāMañj, 13, 339.1 etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata /
BhāMañj, 13, 375.1 iti rājñā surapatiḥ pṛṣṭastaṃ pratyabhāṣata /
BhāMañj, 13, 1695.1 etacchrutvā munivacastaṃ kīṭaḥ pratyabhāṣata /
BhāMañj, 14, 95.1 ityuttaṅkena govindaḥ pṛṣṭastaṃ pratyabhāṣata /
Kathāsaritsāgara
KSS, 3, 2, 20.2 kimartham āgato 'sīti so 'pi tāṃ pratyabhāṣata //
KSS, 3, 2, 99.2 vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata //
KSS, 5, 1, 68.2 bhramatā bhuvam ityevaṃ so 'pi tāṃ pratyabhāṣata //
KSS, 5, 1, 183.2 kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata //
KSS, 5, 1, 203.2 paropakārī sa tadā tām evaṃ pratyabhāṣata //
KSS, 5, 2, 55.1 tacchrutvā śaktidevastaṃ dāśendraṃ pratyabhāṣata /
KSS, 5, 3, 178.2 tacchrutvā sāpi sumukhī tam evaṃ pratyabhāṣata //
KSS, 6, 1, 85.1 ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
Skandapurāṇa
SkPur, 11, 27.2 aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata /
SkPur, 13, 60.1 tataḥ praṇamya himavāṃstaṃ devaṃ pratyabhāṣata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 19.2 asau devo mahādeva iti māṃ pratyabhāṣata //