Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 139.6 śalyastasmai pratiśrutya jagāmoddiśya pāṇḍavān /
MBh, 1, 43, 3.1 pratiśrute tu nāgena bhariṣye bhaginīm iti /
MBh, 1, 67, 21.1 iti tasyāḥ pratiśrutya sa nṛpo janamejaya /
MBh, 1, 75, 23.2 pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ /
MBh, 1, 123, 78.1 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ /
MBh, 1, 135, 16.1 sa tatheti pratiśrutya khanako yatnam āsthitaḥ /
MBh, 1, 220, 32.1 tatheti tat pratiśrutya bhagavān havyavāhanaḥ /
MBh, 1, 224, 9.2 pratiśrutaṃ tathā ceti jvalanena mahātmanā //
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 3, 48, 30.1 tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ /
MBh, 3, 74, 13.2 bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam //
MBh, 3, 239, 24.1 tatheti ca pratiśrutya sā kṛtyā prayayau tadā /
MBh, 3, 261, 16.1 iti tad rājavacanaṃ pratiśrutyātha mantharā /
MBh, 3, 287, 13.2 mama gehe mayā cāsya tathetyevaṃ pratiśrutam //
MBh, 4, 36, 20.1 tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca /
MBh, 4, 42, 10.1 teṣāṃ bhayābhipannānāṃ tad asmābhiḥ pratiśrutam /
MBh, 4, 43, 10.1 adyāham ṛṇam akṣayyaṃ purā vācā pratiśrutam /
MBh, 5, 8, 25.3 duryodhanasya yad vīra tvayā vācā pratiśrutam /
MBh, 5, 47, 76.2 sa tat karma pratiśuśrāva duṣkaram aiśvaryavān siddhiṣu vāsudevaḥ //
MBh, 5, 105, 8.1 pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ /
MBh, 5, 177, 7.3 pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi //
MBh, 5, 177, 12.2 jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam //
MBh, 5, 188, 10.1 pratiśrutaśca bhūteśa tvayā bhīṣmaparājayaḥ /
MBh, 7, 12, 13.2 na smarāmi pratiśrutya kiṃcid apyanapākṛtam //
MBh, 7, 31, 50.2 mā bhaiṣṭeti pratiśrutya yayāvabhimukho 'rjunam //
MBh, 7, 53, 2.1 bhrātṝṇāṃ matam ājñāya tvayā vācā pratiśrutam /
MBh, 7, 119, 1.3 tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire //
MBh, 7, 122, 70.1 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ /
MBh, 7, 161, 38.1 iti teṣāṃ pratiśrutya madhye sarvadhanuṣmatām /
MBh, 8, 4, 95.1 tejovadhaṃ sūtaputrasya saṃkhye pratiśrutvājātaśatroḥ purastāt /
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 3.1 mayi pratiśrutya vadhaṃ hi tasya balasya cāptasya tathaiva vīra /
MBh, 9, 51, 16.1 tatheti sā pratiśrutya tasmai pāṇiṃ dadau tadā /
MBh, 12, 49, 44.2 niḥkṣatriyāṃ pratiśrutya mahīṃ śastram agṛhṇata //
MBh, 12, 110, 19.1 pratiśrutya tu dātavyaṃ śvaḥkāryastu balātkṛtaḥ /
MBh, 12, 142, 33.2 tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ //
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 250, 15.1 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā /
MBh, 13, 9, 1.2 brāhmaṇānāṃ tu ye loke pratiśrutya pitāmaha /
MBh, 13, 9, 2.2 pratiśrutya durātmāno na prayacchanti ye narāḥ //
MBh, 13, 9, 3.2 yo na dadyāt pratiśrutya svalpaṃ vā yadi vā bahu /
MBh, 13, 9, 11.2 brāhmaṇasya pratiśrutya na mayā tad upākṛtam //
MBh, 13, 9, 15.2 pratiśrutya bhaved deyaṃ nāśā kāryā hi brāhmaṇaiḥ //
MBh, 13, 9, 21.1 tasmād dātavyam eveha pratiśrutya yudhiṣṭhira /
MBh, 13, 53, 9.1 tatheti tau pratiśrutya kṣudhitau śramakarśitau /
MBh, 13, 61, 72.1 na dadāti pratiśrutya dattvā vā harate tu yaḥ /
MBh, 13, 94, 44.1 sā tatheti pratiśrutya yātudhānī svarūpiṇī /
MBh, 13, 119, 8.1 sa tatheti pratiśrutya kīṭo vartmanyatiṣṭhata /
MBh, 14, 6, 27.2 sa tatheti pratiśrutya pūjayitvā ca nāradam /
MBh, 14, 55, 30.1 sa tatheti pratiśrutya jagāma janamejaya /
MBh, 14, 66, 13.1 yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham /