Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7943
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
ajito droṇarādheyavikarṇakṛtavarmabhiḥ / (1.2) Par.?
tīrṇaḥ sainyārṇavaṃ vīraḥ pratiśrutya yudhiṣṭhire // (1.3) Par.?
sa kathaṃ kauraveyeṇa samareṣvanivāritaḥ / (2.1) Par.?
nigṛhya bhūriśravasā balād bhuvi nipātitaḥ // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
śṛṇu rājann ihotpattiṃ śaineyasya yathā purā / (3.2) Par.?
yathā ca bhūriśravaso yatra te saṃśayo nṛpa // (3.3) Par.?
atreḥ putro 'bhavat somaḥ somasya tu budhaḥ smṛtaḥ / (4.1) Par.?
budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ // (4.2) Par.?
purūravasa āyustu āyuṣo nahuṣaḥ smṛtaḥ / (5.1) Par.?
nahuṣasya yayātistu rājarṣir devasaṃmitaḥ // (5.2) Par.?
yayāter devayānyāṃ tu yadur jyeṣṭho 'bhavat sutaḥ / (6.1) Par.?
yador abhūd anvavāye devamīḍha iti śrutaḥ // (6.2) Par.?
yādavastasya ca sutaḥ śūrastrailokyasaṃmataḥ / (7.1) Par.?
śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ // (7.2) Par.?
dhanuṣyanavaraḥ śūraḥ kārtavīryasamo yudhi / (8.1) Par.?
tadvīryaścāpi tatraiva kule śinir abhūnnṛpaḥ // (8.2) Par.?
etasminn eva kāle tu devakasya mahātmanaḥ / (9.1) Par.?
duhituḥ svayaṃvare rājan sarvakṣatrasamāgame // (9.2) Par.?
tatra vai devakīṃ devīṃ vasudevārtham āptavān / (10.1) Par.?
nirjitya pārthivān sarvān ratham āropayacchiniḥ // (10.2) Par.?
tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ / (11.1) Par.?
nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa // (11.2) Par.?
tayor yuddham abhūd rājan dinārdhaṃ citram adbhutam / (12.1) Par.?
bāhuyuddhaṃ subalinoḥ śakraprahrādayor iva // (12.2) Par.?
śininā somadattastu prasahya bhuvi pātitaḥ / (13.1) Par.?
asim udyamya keśeṣu pragṛhya ca padā hataḥ // (13.2) Par.?
madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ / (14.1) Par.?
kṛpayā ca punastena jīveti sa visarjitaḥ // (14.2) Par.?
tadavasthaḥ kṛtastena somadatto 'tha māriṣa / (15.1) Par.?
prasādayanmahādevam amarṣavaśam āsthitaḥ // (15.2) Par.?
tasya tuṣṭo mahādevo varāṇāṃ varadaḥ prabhuḥ / (16.1) Par.?
vareṇa chandayāmāsa sa tu vavre varaṃ nṛpaḥ // (16.2) Par.?
putram icchāmi bhagavan yo nihanyācchineḥ sutam / (17.1) Par.?
madhye rājasahasrāṇāṃ padā hanyācca saṃyuge // (17.2) Par.?
tasya tad vacanaṃ śrutvā somadattasya pārthiva / (18.1) Par.?
evam astviti tatroktvā sa devo 'ntaradhīyata // (18.2) Par.?
sa tena varadānena labdhavān bhūridakṣiṇam / (19.1) Par.?
nyapātayacca samare saumadattiḥ śineḥ sutam // (19.2) Par.?
etat te kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi / (20.1) Par.?
na hi śakyā raṇe jetuṃ sātvatā manujarṣabha // (20.2) Par.?
labdhalakṣyāśca saṃgrāme bahavaścitrayodhinaḥ / (21.1) Par.?
devadānavagandharvān vijetāro hyavismitāḥ / (21.2) Par.?
svavīryavijaye yuktā naite paraparigrahāḥ // (21.3) Par.?
na tulyaṃ vṛṣṇibhir iha dṛśyate kiṃcana prabho / (22.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca balena bharatarṣabha // (22.2) Par.?
na jñātim avamanyante vṛddhānāṃ śāsane ratāḥ / (23.1) Par.?
na devāsuragandharvā na yakṣoragarākṣasāḥ / (23.2) Par.?
jetāro vṛṣṇivīrāṇāṃ na punar mānuṣā raṇe // (23.3) Par.?
brahmadravye gurudravye jñātidravye 'pyahiṃsakāḥ / (24.1) Par.?
eteṣāṃ rakṣitāraśca ye syuḥ kasyāṃcid āpadi // (24.2) Par.?
arthavanto na cotsiktā brahmaṇyāḥ satyavādinaḥ / (25.1) Par.?
samarthānnāvamanyante dīnān abhyuddharanti ca // (25.2) Par.?
nityaṃ devaparā dāntā dātāraścāvikatthanāḥ / (26.1) Par.?
tena vṛṣṇipravīrāṇāṃ cakraṃ na pratihanyate // (26.2) Par.?
api meruṃ vahet kaścit tared vā makarālayam / (27.1) Par.?
na tu vṛṣṇipravīrāṇāṃ sametyāntaṃ vrajennṛpa // (27.2) Par.?
etat te sarvam ākhyātaṃ yatra te saṃśayo vibho / (28.1) Par.?
kururāja naraśreṣṭha tava hyapanayo mahān // (28.2) Par.?
Duration=0.098567008972168 secs.