Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 625.0 evaṃ bhadanteti āyuṣmān mahāmaudgalyāyano bhagavataḥ pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūramādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 6, 34.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 7, 14.0 evamāryeti dauvārikaḥ puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt //
Divyāv, 8, 27.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanta itaḥ saptame divase magadheṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 9, 26.0 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmanto bhadraṃkareṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 9, 28.0 evamāyuṣmanniti te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 9, 85.0 na śaknoṣi ṣaṣṭikārṣāpaṇaṃ dattvā āgantumiti evaṃ bhadanteti sā dārikā bhagavataḥ pratiśrutya samprasthitā //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 78.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 80.1 te bhikṣava āyuṣmata ānandasya pratyaśrauṣuḥ //
Divyāv, 12, 99.1 evaṃ deveti sa puruṣo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 196.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya saṃghāṭīmādāyānyatamena bhikṣuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrāntaḥ //
Divyāv, 12, 228.1 evaṃ devetyuttaro māṇavo rājñaḥ prasenajitaḥ kauśalasya pratiśrutya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 229.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 13, 318.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmanto bhargeṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 13, 347.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣusaṃghasyārocayitvā buddhapramukhe bhikṣusaṃghe śalākāṃ cārayitumārabdhaḥ //
Divyāv, 13, 357.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yenāyuṣmān svāgatastenopasaṃkrāntaḥ //
Divyāv, 17, 20.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 17, 102.1 āyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavaścāpālaṃ caityamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 17, 114.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt //
Divyāv, 18, 315.1 evaṃ deveti sahasrayodhī puruṣo rājñaḥ pratiśrutya nirgataḥ //
Divyāv, 18, 398.1 atha vāsavo rājā tasya dīpasya rājñaḥ pratiśrutya aśītyamātyasahasraparivṛto dīpāvatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 19, 85.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati tathāgata āyuṣmantaḥ śmaśānacārikāṃ gantukāmaḥ //
Divyāv, 19, 205.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena rājā bimbisārastenopasaṃkrāntaḥ //
Divyāv, 19, 489.1 tathā bhavatu ityanaṅgaṇo gṛhapatiḥ pratyaśrauṣīt //
Divyāv, 19, 559.1 paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya pratiśrutya āgataḥ //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 43.1 paraṃ deveti saṃkhyāgaṇakalipikapauruṣeyā rājñaḥ kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṣyān gaṇayanti saṃgaṇya rājānaṃ kanakavarṇamādau kṛtvā sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prajñapayanti //