Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 60, 6.0 asyāṃ hy eva pratitiṣṭhati //
JB, 1, 86, 12.0 yad atyasyed asmin loke pratitiṣṭhed ava svargāllokācchidyeta //
JB, 1, 88, 3.0 asyām evaitat pratitiṣṭhati //
JB, 1, 102, 8.0 prāṇa eva tat pratitiṣṭhati //
JB, 1, 102, 16.0 cakṣuṣy eva tat pratitiṣṭhati //
JB, 1, 102, 26.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 102, 40.0 vācy eva tad brahman pratitiṣṭhati //
JB, 1, 102, 45.0 ṛtuṣv eva tat pratitiṣṭhati //
JB, 1, 119, 15.0 pratitiṣṭhatībhiḥ prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 122, 20.0 tato vai sa pratyatiṣṭhat //
JB, 1, 122, 22.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 131, 2.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 131, 9.0 yajamāna eva tat pratitiṣṭhati //
JB, 1, 131, 15.0 dikṣu caitat paśuṣu ca pratitiṣṭhati //
JB, 1, 131, 19.0 yajñe caiva tat paśuṣu ca pratitiṣṭhati //
JB, 1, 131, 22.0 ṛtuṣv eva tat pratitiṣṭhati //
JB, 1, 131, 28.0 paśuṣv eva tac chakvaryāṃ pratitiṣṭhati //
JB, 1, 131, 35.0 tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 132, 8.0 virājy eva tad annādye pratitiṣṭhati //
JB, 1, 132, 14.0 indriya eva tad vīrye pratitiṣṭhati //
JB, 1, 132, 18.0 paśuṣv eva taj jagatyāṃ pratitiṣṭhati //
JB, 1, 132, 25.0 saṃvatsara eva tat pratitiṣṭhati //
JB, 1, 132, 36.0 prajāpatāv eva tat pratitiṣṭhati //
JB, 1, 135, 14.0 tasmād areṇāreṇa rathaḥ pratitiṣṭhann eti //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 147, 8.0 tato vai sa pratyatiṣṭhat //
JB, 1, 147, 10.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 155, 32.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 160, 20.0 jyaiṣṭhyenaiva taj jyaiṣṭhyaṃ saṃdadhati jyaiṣṭhyena jyaiṣṭhye pratitiṣṭhanti //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 189, 4.0 sa harcā ca sāmnā ca pratitiṣṭhati ya evaṃ veda //
JB, 1, 189, 19.0 sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati //
JB, 1, 190, 16.0 taṃ hovāca maivaṃ kuruthā avalupteḍaḥ svaraḥ parastād apratiṣṭhitaḥ pāricaryasya rūpam iti //
JB, 1, 191, 23.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 195, 26.0 virāji virāji pratiṣṭhitaḥ //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 216, 6.0 arata iva vā eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 216, 9.0 tato vai sa pratyatiṣṭhat //
JB, 1, 216, 11.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 217, 17.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 219, 5.0 yāś catasro diśo 'smin loke tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 6.0 yāś catasro diśo 'ntarikṣe tāsu sarvāsu pratitiṣṭhāma //
JB, 1, 219, 7.0 yāś catasro 'muṣmin loke tāsu sarvāsu pratitiṣṭhāmeti //
JB, 1, 223, 16.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 228, 26.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 230, 3.0 prāṇeṣv idaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 7.0 eṣv idaṃ lokeṣu sarvaṃ pratiṣṭhitam //
JB, 1, 230, 11.0 vācīdaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 230, 15.0 asyām idaṃ sarvaṃ pratiṣṭhitam //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 234, 5.0 puruṣāddha vai yajñas tāyate puruṣe pratitiṣṭhati //
JB, 1, 240, 20.0 sa eṣa ekaviṃśatyā trivṛdbhir amuṣminn āditye pratiṣṭhito navabhir asāv ekaviṃśair asmin //
JB, 1, 240, 21.0 tāv etāv evam anyonyasmin pratiṣṭhitau //
JB, 1, 240, 22.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 242, 26.0 yathā catuṣpadī pratitiṣṭhet tathā //
JB, 1, 253, 18.0 pratitiṣṭhati ya evaṃ veda //
JB, 1, 253, 19.0 trivṛtpañcadaśābhyāṃ puruṣo 'smin loke pratiṣṭhitaḥ //
JB, 1, 253, 21.0 yena pratitiṣṭhati sa pañcadaśaḥ //
JB, 1, 253, 24.0 ojasaiva tad vīryeṇa pratiṣṭhāya tejo brahmavarcasaṃ harati ya evaṃ veda //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 328, 11.0 sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati //
JB, 1, 329, 3.0 atha yo 'kṣareṣu stobdhi sva eva tad āyatane pratitiṣṭhati //
JB, 1, 335, 15.0 svarga eva tal loke viśveṣu deveṣu pratitiṣṭhanti //
JB, 1, 337, 19.0 vācy etad vācā pratitiṣṭhāmeti //
JB, 1, 340, 18.0 etasminn eva tat svarge loke 'ntataḥ pratitiṣṭhanti //
JB, 1, 351, 4.0 yady u bhūyān evātiricyeta sahaiva kalaśena pratitiṣṭhet //
JB, 1, 355, 19.0 yāvatī yajñasya mātrā tasyām evaitat pratitiṣṭhanti //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 357, 4.0 tato yāḥ prajāḥ srakṣye tā etad eva pratiṣṭhāsyanti nāpratiṣṭhitāś carantīḥ pradaghiṣyanta iti //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 8.0 sa hovācaivaṃ ced brūtha ṣaṭsu sma pratiṣṭhāsu pratitiṣṭhata //
JB, 2, 419, 19.0 svarge sma loke pratitiṣṭhata //
JB, 3, 273, 9.0 pratitiṣṭhati ya evaṃ veda //