Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Śukasaptati
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 20, 12.0 utem anannamur ity adhvaryuḥ pratyāha //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 37.3 om itītaraḥ pratyāha /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 55.1 tat subhūtam iti itaraḥ pratyāha //
BaudhGS, 2, 11, 20.1 prāpnavāni prāpnavāni itītare pratyāhuḥ //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 24.1 api vā agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 15.1 amūm itītaraḥ pratyāha //
BaudhŚS, 1, 3, 18.1 amūm ity evetaraḥ pratyāha //
BaudhŚS, 1, 3, 21.1 amūm ity evetaraḥ pratyāha //
BaudhŚS, 4, 8, 27.0 sa śṛtam iti pratyāha //
BaudhŚS, 4, 8, 29.0 taṃ tathaivetaraḥ pratyāha //
BaudhŚS, 4, 8, 31.0 taṃ tathaivetaraḥ pratyāha //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 7.0 asāv itītaraḥ pratyāha //
BhārGS, 1, 21, 6.1 putrāṃśca paśūṃśceti pratyāha //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 2.0 oṃ nirvapeti yajamānaḥ pratyāha //
BhārŚS, 7, 18, 2.1 śṛtam iti śamitā triḥ pratyāha //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 17.3 sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño 'ham loka iti /
Chāndogyopaniṣad
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 9.2 iti pratyāha //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 2, 5, 13.0 tān itaraḥ kalyāṇībhir vāgbhiḥ pratyāha //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 13.0 utem anannamur iti pratyāha //
Kauṣītakyupaniṣad
KU, 1, 2.5 taṃ yaḥ pratyāha tam atisṛjate /
KU, 1, 2.6 atha ya enam na pratyāha tam iha vṛṣṭirbhūtvā varṣati /
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
KātyŚS, 20, 5, 23.0 dyaur iti pratyāha //
KātyŚS, 20, 6, 19.0 sānucaryaḥ pratyāhuḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 44.2 eteṣām ekaikaṃ paśyasīty āha paśyāmīti pratyāha //
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 41, 16.5 prāṇasya brahmacāry asmīti pratyāha //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.1 pratyāha /
PārGS, 2, 2, 18.0 asāvahaṃ bho iti pratyāha //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 7.0 yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha //
VaikhŚS, 3, 7, 13.0 amūṃ yasyām iti dogdhā pratyāha //
VaikhŚS, 10, 18, 7.0 śṛtam iti śamitā triḥ pratyāha //
Vārāhaśrautasūtra
VārŚS, 1, 6, 6, 26.1 śṛtam iti śamitā pratyāha //
VārŚS, 3, 2, 5, 32.1 dhik tvā jālmi puṃścali parasyāryajanasya mārjanīti brahmacārī pratyāha //
VārŚS, 3, 3, 3, 21.1 savitāsi satyasava iti paryāyaiḥ pratyāhuḥ //
VārŚS, 3, 4, 1, 16.1 taṃ badhāna devebhya iti brahmā pratyāha //
VārŚS, 3, 4, 3, 51.1 kaḥ svid ekākī caratīti pṛcchati sūrya ekākī caratīti pratyāha //
VārŚS, 3, 4, 4, 1.6 iti pratyāha //
VārŚS, 3, 4, 4, 2.2 dyaur āsīt pūrvacittir iti pratyāha //
VārŚS, 3, 4, 4, 3.1 anyataraḥ pṛcchaty anyataraḥ pratyāha //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 4.0 śṛtam itītaraḥ pratyāha //
ĀpŚS, 18, 5, 10.1 rohāva hītītarā pratyāha //
ĀpŚS, 18, 5, 11.2 triḥ pratyāha //
ĀpŚS, 18, 18, 11.1 tvaṃ rājan brahmāsītītaraḥ pratyāha //
ĀpŚS, 18, 18, 13.1 uttareṇottareṇa mantreṇetare pratyāhuḥ //
ĀpŚS, 20, 3, 4.1 taṃ badhāna devebhyo medhāya prajāpataye tena rādhnuhīti pratyāha //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 4, 10.2 tvam brahmāsītītaraḥ pratyāha varuṇo 'si satyaujā iti vīryamevāsminn etaddadhāti varuṇameva satyaujasaṃ karoti //
ŚBM, 5, 4, 4, 11.2 tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā iti vīryamevāsminn etad dadhātīndrameva viśaujasaṃ karoti //
ŚBM, 5, 4, 4, 12.2 tvam brahmāsītītaraḥ pratyāha rudro 'si suśeva iti tadvīryāṇyevāsminn etat pūrvāṇi dadhāty athainam etacchamayatyeva tasmādeṣa sarvasyeśāno mṛḍayati yadenaṃ śamayati //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 13, 5, 2, 12.0 sa hotādhvaryum pṛcchati kaḥ svid ekākī caratīti tam pratyāha sūrya ekākī caratīti //
ŚBM, 13, 5, 2, 13.0 athādhvaryur hotāram pṛcchati kiṃ svit sūryasamaṃ jyotiriti tam pratyāha brahma sūryasamaṃ jyotiriti //
ŚBM, 13, 5, 2, 14.0 atha brahmodgātāram pṛcchati pṛcchāmi tvā citaye devasakheti tam pratyāhāpi teṣu triṣu padeṣvasmīti //
ŚBM, 13, 5, 2, 15.0 athodgātā brahmāṇam pṛcchati keṣv antaḥ puruṣa āviveśeti tam pratyāha pañcasvantaḥ puruṣa āviveśeti //
ŚBM, 13, 5, 2, 17.0 sa hotādhvaryum pṛcchati kā svid āsīt pūrvacittiriti tam pratyāha dyaur āsīt pūrvacittiriti //
ŚBM, 13, 5, 2, 18.0 athādhvaryur hotāram pṛcchati ka īm are piśaṅgileti tam pratyāhājāre piśaṅgileti //
ŚBM, 13, 5, 2, 19.0 atha brahmodgātāram pṛcchati katy asya viṣṭhāḥ katy akṣarāṇīti tam pratyāha ṣaḍasya viṣṭhāḥ śatam akṣarāṇīti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 21.0 athādhvaryuṃ yajamānaḥ pṛcchati pṛcchāmi tvā paramantam pṛthivyā iti tam pratyāheyam vediḥ paro antaḥ pṛthivyā iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 5.0 taṃ yaḥ pratyāha tam atisṛjate //
ŚāṅkhĀ, 3, 2, 6.0 atha yo na pratyāha tam iha vṛṣṭir bhūtvā varṣati //
Mahābhārata
MBh, 2, 65, 7.2 pratyāhur madhyamāstvetān uktāḥ paruṣam uttaram //
MBh, 3, 77, 11.2 dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim //
MBh, 5, 37, 24.1 vākyaṃ tu yo nādriyate 'nuśiṣṭaḥ pratyāha yaścāpi niyujyamānaḥ /
MBh, 12, 124, 46.2 pratyāha nanu śīlo 'smi tyakto gacchāmyahaṃ tvayā //
MBh, 12, 270, 34.1 itīdam uktaḥ sa munistadānīṃ pratyāha yat tacchṛṇu rājasiṃha /
MBh, 15, 33, 23.2 vidurasyāśrave rājā sa ca pratyāha saṃjñayā //
Rāmāyaṇa
Rām, Utt, 95, 12.2 pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala //
Daśakumāracarita
DKCar, 2, 8, 28.0 sa punarimānpratyāha ko 'sau mārgaḥ iti //
Kumārasaṃbhava
KumSaṃ, 6, 25.2 upacinvan prabhāṃ tanvīṃ pratyāha parameśvaraḥ //
Matsyapurāṇa
MPur, 132, 10.2 pratyāha tridaśān sendrān indutulyānanaḥ prabhuḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.7 ye tvāhur vijñānam eva harṣaviṣādaśabdādyākāram na punar ito 'nyastaddharmeti tān pratyāha viṣaya iti /
Viṣṇupurāṇa
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 8.3 pratyāha bhagavaccittaḥ smayann iva gatasmayaḥ //
BhāgPur, 3, 10, 3.3 prītaḥ pratyāha tān praśnān hṛdisthān atha bhārgava //
BhāgPur, 3, 14, 16.2 pratyāhānunayan vācā pravṛddhānaṅgakaśmalām //
BhāgPur, 4, 1, 29.3 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho //
BhāgPur, 4, 8, 39.3 prītaḥ pratyāha taṃ bālaṃ sadvākyam anukampayā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
Śukasaptati
Śusa, 17, 3.18 gate ca tasmin ekā ceṭī utthitā ṣaṇḍam adṛṣṭvā kuṭṭinīṃ pratyāha āue kimidam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 8.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 4, 8.4 caturthyā pratyāha //
ŚāṅkhŚS, 16, 5, 5.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 5, 5.4 caturthyā pratyāha //
ŚāṅkhŚS, 16, 6, 6.0 uttarayā pratyāha //
ŚāṅkhŚS, 16, 13, 17.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 13, 17.4 caturthyā pratyāha //
ŚāṅkhŚS, 16, 13, 18.2 dvitīyayā pratyāha /
ŚāṅkhŚS, 16, 13, 18.4 uttarayā pratyāha //