Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Nāradasmṛti
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 1, 3, 11, 18.0 kiṃdevatyam adbhiḥ pratyānītam //
GB, 1, 3, 12, 16.0 sārasvatam adbhiḥ pratyānītam //
Jaiminīyabrāhmaṇa
JB, 1, 7, 9.0 atha yad apaḥ pratyānayati yena rasenāpaḥ praviṣṭo bhavati tam evāsmiṃs tat saṃbharati //
JB, 1, 39, 5.0 athāpaḥ pratyānayati yas te apsu rasaḥ praviṣṭas tena saṃpṛcyasveti //
Kauśikasūtra
KauśS, 5, 6, 20.0 palāśena phalīkaraṇān hutvā śeṣaṃ pratyānayati //
KauśS, 8, 3, 4.1 darvikṛte tatraiva pratyānayati //
KauśS, 8, 9, 20.1 darvikṛte tatraiva pratyānayati //
KauśS, 11, 10, 14.1 abhūd dūta ity agniṃ pratyānayati //
KauśS, 13, 17, 7.0 uttamaṃ saṃpātam odane pratyānayati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 23.0 atha yad apaḥ pratyānayati //
Vaitānasūtra
VaitS, 2, 3, 3.1 abhijvālya samudvāntam adbhiḥ pratyānīyodag udvāsayati //
VaitS, 3, 8, 2.1 tatraiva pratyānayati //
Mahābhārata
MBh, 2, 66, 24.2 tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api /
MBh, 2, 71, 37.2 vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ //
MBh, 5, 39, 29.2 tvayā tat kulavṛddhena pratyāneyaṃ nareśvara //
MBh, 12, 49, 41.3 pratyānayata rājendra teṣām antaḥpurāt prabhuḥ //
Rāmāyaṇa
Rām, Ay, 79, 13.2 yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi //
Rām, Ki, 42, 38.1 te nayanti paraṃ tīraṃ siddhān pratyānayanti ca /
Rām, Ki, 57, 34.1 punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram /
Rām, Utt, 11, 8.2 tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 209.2 balāt pratyānayaṃ saṃjñāṃ pretarājakulād aham //
Daśakumāracarita
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
Kumārasaṃbhava
KumSaṃ, 2, 52.2 pratyāneṣyati śatrubhyo bandīm iva jayaśriyam //
Nāradasmṛti
NāSmṛ, 2, 20, 26.2 pratyānītasya tasyātha sa viśuddho bhaven naraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 11.0 na apaḥ pratyānayaty ājye //
ŚāṅkhŚS, 2, 8, 10.0 sam āpa oṣadhīnāṃ raseneti sruveṇāpaḥ pratyānīya //