Occurrences

Jaiminīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāratamañjarī
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Jaiminīyabrāhmaṇa
JB, 1, 71, 10.0 yad upaspṛśed annādyaṃ pradhamet //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 102, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
JB, 1, 260, 30.0 yat parācīm apanudan gāyed vācaṃ pradhamed vāg asmād apakrāmukā syāt //
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 3, 166, 11.2 puram āsuram āśliṣya prādhamaṃ taṃ śanair aham //
MBh, 4, 41, 7.2 prādhamad balam āsthāya dviṣatāṃ lomaharṣaṇam //
MBh, 4, 48, 21.1 tataḥ śaṅkhaṃ pradadhmau sa dviṣatāṃ lomaharṣaṇam /
MBh, 4, 59, 4.1 pradhmāya śaṅkhaṃ gāṅgeyo dhārtarāṣṭrān praharṣayan /
MBh, 5, 179, 18.2 pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam //
MBh, 6, BhaGī 1, 14.2 mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ //
MBh, 6, 47, 24.2 pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau //
MBh, 7, 51, 41.2 pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ //
MBh, 7, 78, 42.2 pradadhmatustadā śaṅkhau vāsudevadhanaṃjayau //
MBh, 7, 102, 63.3 āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt //
MBh, 8, 62, 39.2 bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ //
MBh, 9, 16, 86.2 pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhān pradadhmur hatam īkṣya śalyam //
MBh, 9, 27, 62.2 śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ //
MBh, 14, 4, 15.2 tataḥ pradadhmau sa karaṃ prādurāsīt tato balam //
Rāmāyaṇa
Rām, Utt, 7, 9.2 pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 4.2 naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ //
Suśrutasaṃhitā
Su, Cik., 40, 46.1 cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ pradhamet //
Su, Utt., 55, 52.1 saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam /
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Bhāratamañjarī
BhāMañj, 7, 274.2 śvetāśve syandane kṛṣṇau śubhrau śaṅkhau pradadhmatuḥ //
BhāMañj, 7, 443.1 mandaroddhūtadugdhābdhighoṣau śaṅkhau pradadhmatuḥ /
Rasamañjarī
RMañj, 3, 29.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /
Rasaprakāśasudhākara
RPSudh, 5, 127.1 pradhmāte kharpare jvālā sitā nīlā bhavedyadā /
RPSudh, 10, 34.1 pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /
RPSudh, 10, 37.2 āpūrya kokilair gartaṃ pradhamedekabhastrayā /
RPSudh, 10, 39.1 gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /
Rasaratnasamuccaya
RRS, 2, 35.1 samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /
RRS, 2, 151.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
RRS, 2, 158.1 mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /
RRS, 3, 100.1 śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /
RRS, 5, 221.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RRS, 5, 229.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RRS, 8, 34.0 pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //
RRS, 10, 42.1 āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
RRS, 10, 44.2 śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /
Rasaratnākara
RRĀ, R.kh., 5, 12.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 137.1 āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
RCūM, 5, 140.1 śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /
RCūM, 10, 45.2 samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //
RCūM, 10, 119.2 mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ //
RCūM, 10, 123.2 mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //
RCūM, 11, 61.1 śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /
RCūM, 14, 187.2 nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham //
RCūM, 14, 195.1 nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam /
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
Rasendrasārasaṃgraha
RSS, 1, 133.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa tu /
Ānandakanda
ĀK, 1, 25, 34.2 pradhmātaṃ vaṅkanālena tattāḍanamudāhṛtam //
ĀK, 1, 25, 63.1 śikhitrair navabhiḥ samyagbhastrābhyāṃ pradhametkhalu /
ĀK, 1, 26, 211.2 āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //
ĀK, 1, 26, 214.2 śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 34, 1.0 tāḍanamāha pradhmātamiti //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 34, 2.0 parisādhanaṃ dhmānenāvaśeṣakārakaṃ yadvaṅkanālena pradhmātaṃ prakarṣeṇa dhmānaṃ kriyate tadrasaśāstre tāḍanaśabdena kathitam //
RRSṬīkā zu RRS, 10, 44.3, 3.0 sā ca talabhāgam ārabhyopari caturaṅgulabhāgaṃ vihāya tadupari valayena kaṭakena samanvitāṃ tāṃ kṛtvā valayopari prabhūtacchidrayuktāṃ cakrīṃ nikṣipya tatra kokilāṃśca dattvā vaṅkanālataḥ pradhamet //
Yogaratnākara
YRā, Dh., 307.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /