Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
krauñcaṃ tato mahāvyūham abhedyaṃ tanayastava / (1.2) Par.?
vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā // (1.3) Par.?
ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa / (2.1) Par.?
saumadattiṃ vikarṇaṃ ca aśvatthāmānam eva ca // (2.2) Par.?
duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata / (3.1) Par.?
anyāṃśca subahūñ śūrān yuddhāya samupāgatān // (3.2) Par.?
prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava / (4.1) Par.?
nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ // (4.2) Par.?
ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ / (5.1) Par.?
pāṇḍuputrān raṇe hantuṃ sasainyān kimu saṃhatāḥ // (5.2) Par.?
aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam / (6.1) Par.?
paryāptaṃ tvidam eteṣāṃ balaṃ pārthivasattamāḥ // (6.2) Par.?
saṃsthānāḥ śūrasenāśca veṇikāḥ kukurāstathā / (7.1) Par.?
ārevakās trigartāśca madrakā yavanāstathā // (7.2) Par.?
śatruṃjayena sahitāstathā duḥśāsanena ca / (8.1) Par.?
vikarṇena ca vīreṇa tathā nandopanandakaiḥ // (8.2) Par.?
citrasenena sahitāḥ sahitāḥ pāṇibhadrakaiḥ / (9.1) Par.?
bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ // (9.2) Par.?
tato droṇaśca bhīṣmaśca tava putraśca māriṣa / (10.1) Par.?
avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane // (10.2) Par.?
bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ / (11.1) Par.?
yayau prakarṣanmahatīṃ vāhinīṃ surarāḍ iva // (11.2) Par.?
tam anvayānmaheṣvāso bhāradvājaḥ pratāpavān / (12.1) Par.?
kuntalaiśca daśārṇaiśca māgadhaiśca viśāṃ pate // (12.2) Par.?
vidarbhair mekalaiścaiva karṇaprāvaraṇair api / (13.1) Par.?
sahitāḥ sarvasainyena bhīṣmam āhavaśobhinam // (13.2) Par.?
gāndhārāḥ sindhusauvīrāḥ śibayo 'tha vasātayaḥ / (14.1) Par.?
śakuniśca svasainyena bhāradvājam apālayat // (14.2) Par.?
tato duryodhano rājā sahitaḥ sarvasodaraiḥ / (15.1) Par.?
aśvātakair vikarṇaiśca tathā śarmilakosalaiḥ // (15.2) Par.?
daradaiścūcupaiścaiva tathā kṣudrakamālavaiḥ / (16.1) Par.?
abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm // (16.2) Par.?
bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa / (17.1) Par.?
vindānuvindāvāvantyau vāmaṃ pārśvam apālayan // (17.2) Par.?
saumadattiḥ suśarmā ca kāmbojaśca sudakṣiṇaḥ / (18.1) Par.?
śatāyuśca śrutāyuśca dakṣiṇaṃ pārśvam āsthitāḥ // (18.2) Par.?
aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ / (19.1) Par.?
mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ // (19.2) Par.?
pṛṣṭhagopāstu tasyāsannānādeśyā janeśvarāḥ / (20.1) Par.?
ketumān vasudānaśca putraḥ kāśyasya cābhibhūḥ // (20.2) Par.?
tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata / (21.1) Par.?
dadhmuḥ śaṅkhānmudā yuktāḥ siṃhanādāṃśca nādayan // (21.2) Par.?
teṣāṃ śrutvā tu hṛṣṭānāṃ kuruvṛddhaḥ pitāmahaḥ / (22.1) Par.?
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān // (22.2) Par.?
tataḥ śaṅkhāśca bheryaśca peśyaśca vividhāḥ paraiḥ / (23.1) Par.?
ānakāścābhyahanyanta sa śabdastumulo 'bhavat // (23.2) Par.?
tataḥ śvetair hayair yukte mahati syandane sthitau / (24.1) Par.?
pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau // (24.2) Par.?
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ / (25.1) Par.?
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ // (25.2) Par.?
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ / (26.1) Par.?
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau // (26.2) Par.?
kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ / (27.1) Par.?
dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ // (27.2) Par.?
pāñcālyaśca maheṣvāso draupadyāḥ pañca cātmajāḥ / (28.1) Par.?
sarve dadhmur mahāśaṅkhān siṃhanādāṃśca nedire // (28.2) Par.?
sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ / (29.1) Par.?
nabhaśca pṛthivīṃ caiva tumulo vyanunādayat // (29.2) Par.?
evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ / (30.1) Par.?
punar yuddhāya saṃjagmustāpayānāḥ parasparam // (30.2) Par.?
Duration=0.15282893180847 secs.