Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
BhārGS, 1, 23, 9.1 evam eva niṣkrāmati ca prapadyamāne cāvapatāhar ahar ā nirdaśatāyā iti //
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
BhārGS, 1, 27, 4.1 kṣemāya vaḥ śivaḥ śāntyai prapadya iti prapadyate dakṣiṇapūrvābhyām anuvīkṣate //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 6, 1.8 śāntam idam avasānaṃ prapadye svāhā /
BhārGS, 2, 6, 1.10 śāntam idam avasānaṃ prapadye svāhā /
BhārGS, 2, 18, 3.1 eteṣām ekasmin purodayādādityasya vrajaṃ prapadyate //