Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 76, 4.2 prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 7.2 prabhañjant senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
Pañcaviṃśabrāhmaṇa
PB, 7, 6, 16.0 yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete //
Ṛgveda
ṚV, 10, 103, 4.2 prabhañjan senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //
Mahābhārata
MBh, 1, 165, 38.3 prabhagnaṃ sarvatastrastaṃ viśvāmitrasya paśyataḥ /
MBh, 1, 165, 38.5 prabhagnaṃ sarvato ghoraṃ payasvinyā vivarjitam //
MBh, 3, 146, 43.2 mahāgaja ivāsrāvī prabhañjan vividhān drumān //
MBh, 3, 152, 20.2 kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ //
MBh, 3, 170, 27.2 mahīm abhyapatad rājan prabhagnaṃ puram āsuram //
MBh, 3, 231, 9.2 pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā //
MBh, 4, 62, 2.1 gateṣu ca prabhagneṣu dhārtarāṣṭreṣu sarvaśaḥ /
MBh, 4, 62, 7.1 tato nivṛttāḥ kuravaḥ prabhagnā vaśam āsthitāḥ /
MBh, 4, 64, 23.2 prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam //
MBh, 5, 50, 33.1 prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān /
MBh, 5, 56, 28.2 tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi //
MBh, 6, 4, 28.1 durnivāratamā caiva prabhagnā mahatī camūḥ /
MBh, 6, 4, 30.1 prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ /
MBh, 6, 42, 29.1 prayuddhānāṃ prabhagnānāṃ punarāvartatām api /
MBh, 6, 51, 36.1 tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratastava /
MBh, 6, 55, 40.1 prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ /
MBh, 6, 55, 68.2 ete ca kauravāstūrṇaṃ prabhagnān dṛśya somakān /
MBh, 6, 73, 32.2 vātaṃ vṛkṣān iva balāt prabhañjantaṃ raṇe nṛpān //
MBh, 6, 73, 69.1 tat prabhagnaṃ balaṃ dṛṣṭvā droṇenāmitatejasā /
MBh, 6, 77, 44.1 āpatadbhistu taistatra prabhagnaṃ tāvakaṃ balam /
MBh, 6, 78, 1.3 prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā //
MBh, 6, 88, 11.2 prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām //
MBh, 6, 90, 46.2 sūryāstamanavelāyāṃ prabhagnaṃ vidrutaṃ diśaḥ //
MBh, 6, 102, 30.1 prabhajyamānaṃ sainyaṃ tu dṛṣṭvā yādavanandanaḥ /
MBh, 7, 15, 18.1 tat prabhagnaṃ balaṃ dṛṣṭvā śatrubhir bhṛśam arditam /
MBh, 7, 30, 2.1 anīkānāṃ prabhagnānāṃ vyavasthānam apaśyatām /
MBh, 7, 30, 16.2 droṇena caratā saṃkhye prabhagnāni śitaiḥ śaraiḥ //
MBh, 7, 36, 1.2 tāṃ prabhagnāṃ camūṃ dṛṣṭvā saubhadreṇāmitaujasā /
MBh, 7, 45, 6.1 tān prabhagnāṃstathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ /
MBh, 7, 49, 5.2 prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ //
MBh, 7, 64, 56.2 prabhagnaṃ drutam āvignam atīva śarapīḍitam //
MBh, 7, 65, 1.2 tasmin prabhagne sainyāgre vadhyamāne kirīṭinā /
MBh, 7, 69, 3.2 prabhagnaṃ svabalaṃ dṛṣṭvā putraste droṇam abhyayāt //
MBh, 7, 93, 32.2 prabhagnaṃ punar evāsīt tava sainyaṃ samākulam //
MBh, 7, 147, 22.1 pāñcāleṣu prabhagneṣu dīryamāṇeṣu sarvaśaḥ /
MBh, 7, 147, 24.1 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ /
MBh, 7, 148, 50.1 pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ /
MBh, 7, 165, 105.1 teṣu kiṃcit prabhagneṣu vimukheṣu sapatnajit /
MBh, 7, 171, 68.1 tān prabhagnāṃstathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ /
MBh, 7, 172, 1.2 tat prabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ /
MBh, 8, 5, 88.2 prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ //
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 17, 119.2 tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ /
MBh, 8, 40, 79.2 prabhagnaṃ balam etaddhi yotsyamānaṃ janārdana //
MBh, 8, 55, 7.2 te petur urvyāṃ bahudhā virūpā vātaprabhagnāni yathā vanāni //
MBh, 8, 56, 5.1 tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā /
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 8, 68, 24.2 prabhagnanīḍair maṇihemamaṇḍitaiḥ stṛtā mahī dyaur iva śāradair ghanaiḥ //
MBh, 9, 9, 1.2 tat prabhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān /
MBh, 9, 15, 64.3 tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama //
MBh, 9, 18, 11.1 tān prabhagnān drutān dṛṣṭvā hatotsāhān parājitān /
MBh, 9, 18, 28.2 prabhagnāṃstāvakān rājan sṛñjayāḥ pṛṣṭhato 'nvayuḥ //
MBh, 9, 19, 8.1 tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena /
MBh, 9, 19, 9.1 dṛṣṭvā ca tāṃ vegavatā prabhagnāṃ sarve tvadīyā yudhi yodhamukhyāḥ /
MBh, 9, 20, 2.1 tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ /
MBh, 9, 27, 19.1 prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt /
MBh, 9, 64, 4.2 prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane //
MBh, 12, 103, 18.2 durnivāryatamā caiva prabhagnā mahatī camūḥ //
MBh, 12, 150, 9.2 na vai prabhagnān paśyāmi mārutena kathaṃcana //
MBh, 12, 150, 26.1 sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ /
MBh, 14, 73, 30.1 tāṃstu prabhagnān samprekṣya tvaramāṇo dhanaṃjayaḥ /
Rāmāyaṇa
Rām, Ār, 27, 29.1 prabhagnadhanvā viratho hatāśvo hatasārathiḥ /
Rām, Ār, 65, 12.2 saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam //
Rām, Su, 11, 44.2 prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ //
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Yu, 44, 22.1 pradhāvann uruvegena prabhañjaṃstarasā drumān /
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 61, 40.1 sa ghūrṇitamahādvārā prabhagnagṛhagopurā /
Rām, Yu, 81, 19.1 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam /
Rām, Yu, 84, 13.2 sugrīveṇa prabhagneṣu patatsu vinadatsu ca //
Rām, Yu, 85, 8.1 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm /
Rām, Utt, 7, 23.2 yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam //
Rām, Utt, 7, 24.1 prabhagne rākṣasabale nārāyaṇaśarāhate /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 25.1 prabhañjayitvā parājayitvā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 35.1 udyānāni vicitrāṇi prababhañja prabhañjanaḥ /