Occurrences

Aitareyabrāhmaṇa
Taittirīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 28, 4.0 manuṣyān vā eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 5.6 tena pralāyam acarat /
Carakasaṃhitā
Ca, Sū., 26, 76.1 pralīyan kledaviṣyandamārdavaṃ kurute mukhe /
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 3, 25.3 guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Mahābhārata
MBh, 1, 27, 9.1 pralīnān sveṣvivāṅgeṣu nirāhārāṃstapodhanān /
MBh, 6, BhaGī 8, 18.2 rātryāgame pralīyante tatraivāvyaktasaṃjñake //
MBh, 6, BhaGī 8, 19.1 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate /
MBh, 6, BhaGī 14, 15.2 tathā pralīnastamasi mūḍhayoniṣu jāyate //
MBh, 12, 187, 17.2 pralīyate codbhavati tasmānnirdiśyate tathā //
MBh, 12, 209, 4.2 pralīnair indriyair dehī vartate dehavān iva //
MBh, 12, 209, 6.2 manasastu pralīnatvāt tat tad āhur nidarśanam //
MBh, 12, 225, 1.3 tānyevāgre pralīyante bhūmitvam upayānti ca //
MBh, 12, 225, 2.1 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā /
MBh, 12, 253, 38.1 tatasteṣu pralīneṣu jājalir jātavismayaḥ /
MBh, 12, 290, 85.2 anīśatvāt pralīyante sarpā hataviṣā iva //
MBh, 12, 294, 31.1 yasmād yad abhijāyeta tat tatraiva pralīyate /
MBh, 12, 326, 28.1 jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate /
MBh, 12, 326, 28.2 jyotiṣyāpaḥ pralīyante jyotir vāyau pralīyate //
MBh, 12, 326, 28.2 jyotiṣyāpaḥ pralīyante jyotir vāyau pralīyate //
MBh, 12, 326, 29.2 mano hi paramaṃ bhūtaṃ tad avyakte pralīyate //
MBh, 13, 62, 33.2 na vartante naraśreṣṭha brahma cātra pralīyate //
MBh, 14, 20, 16.1 tasmin supte pralīyete samāno vyāna eva ca /
MBh, 14, 22, 19.1 yadyasmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam /
MBh, 14, 23, 7.2 yasmin pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 8.2 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 8.3 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 9.2 prāṇaḥ pralīyata tataḥ punaśca pracacāra ha /
MBh, 14, 23, 11.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 11.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 14.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 14.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 15.1 prālīyata tato vyānaḥ punaśca pracacāra ha /
MBh, 14, 23, 17.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 17.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 18.1 tataḥ samānaḥ prālilye punaśca pracacāra ha /
MBh, 14, 23, 20.1 mayi pralīne pralayaṃ vrajanti sarve prāṇāḥ prāṇabhṛtāṃ śarīre /
MBh, 14, 23, 20.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 21.1 tataḥ prālīyatodānaḥ punaśca pracacāra ha /
MBh, 14, 27, 15.2 arciteṣu pralīneṣu teṣvanyad rocate vanam //
MBh, 14, 42, 5.1 tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame /
MBh, 14, 50, 10.2 tānyevāgre pralīyante paścād bhūtakṛtā guṇāḥ /
MBh, 14, 50, 12.3 pralīyante yathākālam ūrmayaḥ sāgare yathā //
Manusmṛti
ManuS, 1, 54.1 yugapat tu pralīyante yadā tasmin mahātmani /
ManuS, 4, 240.1 ekaḥ prajāyate jantur eka eva pralīyate /
ManuS, 12, 17.2 tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 81.1 acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām /
Kirātārjunīya
Kir, 1, 23.1 pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ /
Kir, 8, 36.2 iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 10.2 ātmanā kṛtinā ca tvam ātmany eva pralīyase //
KumSaṃ, 4, 33.1 śaśinā saha yāti kaumudī saha meghena taḍit pralīyate /
Kūrmapurāṇa
KūPur, 2, 29, 18.1 jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate /
KūPur, 2, 43, 13.2 tāni cāgre pralīyante bhūmitvamupayānti ca //
KūPur, 2, 43, 23.1 tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā /
KūPur, 2, 43, 25.2 tatastāni pralīyante bhūmitvamupayānti ca //
KūPur, 2, 44, 148.1 yasmāt saṃjāyate kṛtsnaṃ yatra caiva pralīyate /
Liṅgapurāṇa
LiPur, 1, 4, 4.1 rātrau sarve pralīyante niśānte sambhavanti ca /
LiPur, 1, 41, 4.1 ahaṅkāramanuprāpya pralīnāstatkṣaṇādaho /
LiPur, 1, 41, 5.2 avyaktaṃ svaguṇaiḥ sārdhaṃ pralīnamabhavadbhave //
LiPur, 1, 70, 71.1 aharante pralīyante rātryante viśvasaṃbhavaḥ /
Matsyapurāṇa
MPur, 6, 7.1 utpadyante pralīyante kalpe kalpe tathaiva ca /
Suśrutasaṃhitā
Su, Śār., 6, 20.1 rujābhibhūtaṃ tu tataḥ śarīraṃ pralīyate naśyati cāsya saṃjñā /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
Viṣṇupurāṇa
ViPur, 6, 1, 39.1 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
ViPur, 6, 4, 21.1 pralīne ca tatas tasmin vāyubhūte 'khilātmani /
ViPur, 6, 4, 31.1 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 10.1, 1.1 te pañca kleśā dagdhabījakalpā yoginaścaritādhikāre cetasi pralīne saha tenaivāstaṃ gacchanti //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 14.1 hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate /
Bhāratamañjarī
BhāMañj, 13, 108.1 bhūtvā bhūtvā pralīyante kālena kalitāḥ kila /
BhāMañj, 13, 1069.1 ṣaḍviṃśo mucyate vyaktaṃ pralīnaṃ pañcaviṃśake /
BhāMañj, 13, 1330.2 pralīnamanyuḥ kāruṇyāduvāca vihasanmuhuḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 26.1 tejomadhye bhavet tejo vāyur vāyau pralīyate /
Devīkālottarāgama
DevīĀgama, 1, 30.2 grāhyābhāvānmanastadvat svayameva pralīyate //
Rasamañjarī
RMañj, 5, 51.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
Rasaratnasamuccaya
RRS, 5, 103.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
Rasaratnākara
RRĀ, R.kh., 9, 7.2 evaṃ pralīyate doṣo girijo lauhasambhavaḥ //
Rasendracintāmaṇi
RCint, 6, 15.2 evaṃ pralīyate doṣo girijo lohasambhavaḥ //
Rasendrasārasaṃgraha
RSS, 1, 298.2 evaṃ pralīyate doṣo girije lauhasambhavaḥ //
Spandakārikā
SpandaKār, 1, 9.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKār, 1, 25.1 tadā tasminmahāvyomni pralīnaśaśibhāskare /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 39.2 yadā kṣobhaḥ pralīyeta tadā syātparamaṃ padam //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
Tantrāloka
TĀ, 4, 89.2 cittapralayabandhena pralīne śaśibhāskare //
TĀ, 4, 167.2 anivṛttapaśūbhāvas tatrāhaṃkṛt pralīyate //
TĀ, 16, 34.1 kampeta prasravetstabdhaḥ pralīno vā yathottaram /
Ānandakanda
ĀK, 1, 20, 178.1 manaḥ pralīyate cānte yadā prāṇakṣayo bhavet /
ĀK, 1, 20, 188.2 nirābhāse pare tattve yogayuktaḥ pralīyate //
ĀK, 2, 5, 20.1 eva pralīyate doṣo girijo lohasaṃbhavaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 79.2, 2.0 pralīyanniti vilīno bhavan //
ĀVDīp zu Ca, Cik., 1, 4, 7, 5.0 pralīyata iti druto bhavati anye tu mūrchatīti varṇayanti //
Śyainikaśāstra
Śyainikaśāstra, 6, 42.1 bhayārteṣu pralīneṣu vācā lakṣyeṣu teṣvatha /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 18.2 evaṃ pralīyate doṣo girijo lohasaṃbhavaḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 6.1 yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate /
HYP, Caturthopadeśaḥ, 10.2 prabuddhāyāṃ mahāśaktau prāṇaḥ śūnye pralīyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 24.2 sarve some pralīyante tasmād dānaṃ tu tadgrahe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 11.1 tato 'haṃ tasya pakṣānte pralīnastu bhramañjale /
SkPur (Rkh), Revākhaṇḍa, 8, 45.2 pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam //
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 10, 37.1 cāturvarṇe pralīne tu naṣṭe homabalikrame /
SkPur (Rkh), Revākhaṇḍa, 10, 49.2 svabhāvaikatayā bhaktyā tāmetyāntaḥ pralīyate //
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 60, 84.2 pāpāni ca pralīyante bhinnapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 72, 57.2 pātakāni pralīyante āmapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 73, 14.2 teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 146, 33.3 ekaḥ prasūyate jantureka eva pralīyate //
SkPur (Rkh), Revākhaṇḍa, 155, 4.3 yasya saṃdarśanādeva brahmahatyā pralīyate //
SkPur (Rkh), Revākhaṇḍa, 192, 66.1 utpattiheturete ca yasminsarvaṃ pralīyate /
Yogaratnākara
YRā, Dh., 56.2 evaṃ pralīyate dhāturgirijo lohasambhavaḥ //