Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 25.2 ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā //
RArṇ, 3, 2.2 punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm /
RArṇ, 4, 16.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /
RArṇ, 5, 27.3 ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //
RArṇ, 5, 44.1 ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /
RArṇ, 7, 20.2 jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //
RArṇ, 7, 46.1 daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /
RArṇ, 7, 55.0 evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 7, 66.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
RArṇ, 7, 96.0 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //
RArṇ, 7, 105.1 tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /
RArṇ, 8, 13.2 pādonalakṣarāgāstu proktā marakate priye //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 8, 24.0 ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //
RArṇ, 8, 69.0 hemabījamiti proktaṃ tārabījamataḥ śṛṇu //
RArṇ, 9, 1.2 bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /
RArṇ, 10, 30.0 śṛṇu devi pravakṣyāmi karmayogasya vistaram //
RArṇ, 11, 14.1 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 11, 98.0 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
RArṇ, 11, 108.0 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 112.1 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 149.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 183.0 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //
RArṇ, 12, 186.2 anena manunā proktā siddhirbhavati nānyathā /
RArṇ, 12, 242.0 tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //
RArṇ, 12, 277.1 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
RArṇ, 12, 289.0 tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //
RArṇ, 12, 358.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
RArṇ, 13, 1.2 deva tvaṃ pāradendrasya proktā me bālajāraṇā /
RArṇ, 14, 1.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //
RArṇ, 14, 20.2 tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 76.0 punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 15, 6.3 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //
RArṇ, 15, 206.1 udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /
RArṇ, 16, 95.0 punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
RArṇ, 17, 107.2 tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 18, 65.0 punaranyaṃ pravakṣyāmi vajrabhasmarasāyanam //
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
RArṇ, 18, 147.1 tatra vedhaṃ pravakṣyāmi dehasiddhikapūrvakam /
RArṇ, 18, 147.2 tava snehena deveśi proktameva rasāyanam //
RArṇ, 18, 171.0 idaṃ rahasyaṃ paramaṃ mayā proktaṃ sureśvari //
RArṇ, 18, 173.0 punaranyāṃ pravakṣyāmi guṭikāṃ rasadurlabhām //
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //