Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Vaitānasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
Vaitānasūtra
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
Arthaśāstra
ArthaŚ, 14, 1, 9.1 śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadhūmo madanakodravapalālena hastikarṇapalāśapalālena vā pravātānuvāte praṇīto yāvaccarati tāvan mārayati //
Avadānaśataka
AvŚat, 13, 6.3 śītalāś ca vāyavaḥ pravātā iti /
Carakasaṃhitā
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 30.2 bhajeccandanadigdhāṅgaḥ pravāte harmyamastake //
Ca, Vim., 3, 47.1 alpodakadrumo yastu pravātaḥ pracurātapaḥ /
Lalitavistara
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 3, 8.3 tasyāḥ sarvaromakūpebhyaścandanagandhaṃ pravāti mukhāccotpalagandhaṃ pravāti /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
Mahābhārata
MBh, 1, 65, 42.1 vanācca vāyuḥ surabhiḥ pravāyet tasmin kāle tam ṛṣiṃ lobhayantyāḥ /
MBh, 1, 107, 24.9 vātāśca pravavuścāpi digdāhaścābhavat tadā //
MBh, 1, 123, 3.1 tataḥ kadācid bhuñjāne pravavau vāyur arjune /
MBh, 1, 136, 9.1 atha pravāte tumule niśi supte jane vibho /
MBh, 1, 138, 1.4 pravavāvanilo rājañ śuciśukrāgame yathā /
MBh, 1, 155, 43.1 nīlotpalasamo gandho yasyāḥ krośāt pravāyati /
MBh, 1, 175, 10.2 nīlotpalasamo gandho yasyāḥ krośāt pravāyati //
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 224, 3.1 vardhamāne hutavahe vāte śīghraṃ pravāyati /
MBh, 3, 12, 13.1 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ /
MBh, 3, 164, 7.1 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ /
MBh, 3, 176, 43.1 pravavāvanilo rūkṣaścaṇḍaḥ śarkarakarṣaṇaḥ /
MBh, 3, 195, 15.1 śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ /
MBh, 3, 225, 25.1 dhruvaṃ pravāsyatyasamīrito 'pi dhruvaṃ prajāsyatyuta garbhiṇī yā /
MBh, 5, 10, 39.2 pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā //
MBh, 6, 4, 16.3 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 12, 21.2 kesarī kesarayuto yato vātaḥ pravāyati //
MBh, 6, 19, 36.2 prāvāt sapṛṣato vāyur anabhre stanayitnumān //
MBh, 6, 67, 24.1 pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca /
MBh, 7, 167, 1.3 prāvāt sapṛṣato vāyur anabhre stanayitnumān //
MBh, 7, 171, 21.1 pravavuśca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ /
MBh, 7, 172, 33.2 pravavau cānilaḥ śīto diśaśca vimalābhavan //
MBh, 8, 31, 40.2 pravāty eṣa mahāvāyur abhitas tava vāhinīm /
MBh, 9, 55, 11.1 rūkṣāśca vātāḥ pravavur nīcaiḥ śarkaravarṣiṇaḥ /
MBh, 12, 103, 8.2 puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ //
MBh, 12, 163, 15.2 puṣpāṇi samupaspṛśya pravavāvanilaḥ śuciḥ /
MBh, 12, 221, 85.1 tato 'nalasakho vāyuḥ pravavau devaveśmasu /
MBh, 12, 309, 37.1 purā sahikka eva te pravāti māruto 'ntakaḥ /
MBh, 12, 315, 24.2 vāto 'timātraṃ pravavau samudrānilavejitaḥ //
Rāmāyaṇa
Rām, Ay, 85, 23.1 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ /
Rām, Ay, 106, 21.2 dhūpitāgarugandhaś ca na pravāti samantataḥ //
Rām, Ār, 15, 15.2 pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ //
Rām, Ār, 22, 12.1 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ /
Rām, Ār, 44, 6.2 samīkṣya na prakampante na pravāti ca mārutaḥ //
Rām, Su, 9, 30.3 pravavau surabhir gandho vimāne puṣpake tadā //
Rām, Su, 11, 63.2 bhagavān api sarvātmā nātikṣobhaṃ pravāyati //
Rām, Yu, 4, 48.2 pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ //
Rām, Yu, 53, 44.2 ādityo niṣprabhaścāsīnna pravāti sukho 'nilaḥ //
Rām, Yu, 65, 19.1 pravāti pavanastasya sapāṃsuḥ kharadāruṇaḥ /
Rām, Utt, 26, 6.2 pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 12.2 dantaharṣe pravātāmlaśītabhakṣākṣamā dvijāḥ //
Divyāvadāna
Divyāv, 1, 134.0 rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ //
Divyāv, 19, 103.1 yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 46.1 pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā /
Liṅgapurāṇa
LiPur, 2, 5, 95.1 saṃbhrāntamānasā tatra pravātakadalī yathā /
Matsyapurāṇa
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 172, 14.2 anyonyavegābhihatāḥ pravavuḥ saha mārutāḥ //
MPur, 172, 47.1 pravavuśca śivā vātāḥ praśāntāśca diśo daśa /
Suśrutasaṃhitā
Su, Śār., 8, 7.1 naivātiśīte nātyuṣṇe na pravāte na cābhrite /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 18.1 pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan /
Bhāratamañjarī
BhāMañj, 13, 1148.1 atha pravāti pavane kṛte cādhyayane śukaḥ /
Kathāsaritsāgara
KSS, 3, 6, 223.2 vitanvānaḥ pratipadaṃ pravātārambhavibhramam //
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
Skandapurāṇa
SkPur, 13, 67.3 pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 3.0 nātirūkṣā iti saumyavisargakālasambandhena mandīkṛtaraukṣyāḥ pravāntīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 14.2 pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule //
SkPur (Rkh), Revākhaṇḍa, 192, 26.1 pravavau dakṣiṇāśāyāṃ malayānugato 'nilaḥ /