Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 30.1 praviśyāntar mahātejāḥ svayam evātmasambhavaḥ /
MPur, 7, 54.2 tatastadantaraṃ labdhvā praviṣṭastu śacīpatiḥ //
MPur, 11, 25.2 tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi //
MPur, 11, 63.2 iti sā tasya vacanātpraviṣṭā budhamandiram //
MPur, 12, 6.2 yaḥ pumānpraviśed atra sa nārītvamavāpsyati //
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 27, 25.3 nedānīṃ tu pravekṣyāmi nagaraṃ vṛṣaparvaṇaḥ //
MPur, 29, 10.2 samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ /
MPur, 29, 27.2 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama /
MPur, 29, 28.3 praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ //
MPur, 31, 1.3 praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat //
MPur, 45, 7.1 tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata /
MPur, 45, 12.2 śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ /
MPur, 47, 11.1 so 'vatīrṇo mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum /
MPur, 47, 63.1 sthātuṃ na śaknumo hy atra praviśāmo rasātalam /
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 47, 98.1 evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ /
MPur, 47, 211.2 apadhyātās tvayā hy adya praviśāmo rasātalam //
MPur, 48, 3.2 turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila //
MPur, 48, 41.2 māmevamuktavāṃstasmāttamo dīrghaṃ pravekṣyasi //
MPur, 49, 23.3 abhiṣedhasi tasmāttvaṃ tamo dīrghaṃ pravekṣyasi //
MPur, 50, 62.3 sa vaiśampāyanenaiva praviśanvāritastataḥ //
MPur, 58, 20.2 paścimaṃ dvāramāsādya praviśedyāgamaṇḍapam //
MPur, 61, 6.2 saṃpīḍya ca munīnsarvānpraviśanti punarjalam //
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 108, 9.2 praviṣṭamātre tadbhūmāvaśvamedhaḥ pade pade //
MPur, 113, 40.2 praviṣṭaḥ ṣoḍaśādhastādaṣṭāviṃśativistṛtaḥ //
MPur, 120, 41.1 māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
MPur, 121, 23.2 sā cakṣusī tayormadhye praviṣṭā paścimodadhim //
MPur, 123, 54.1 parasparādhikāścaiva praviṣṭāśca parasparam /
MPur, 123, 55.1 yasmātpraviṣṭāste 'nyonyaṃ tasmātte sthiratāṃ gatāḥ /
MPur, 128, 14.2 astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ //
MPur, 131, 18.1 saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ /
MPur, 131, 26.2 kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ //
MPur, 131, 27.1 praviśya ruṣitāste ca purāṇyatulavikramāḥ /
MPur, 131, 27.2 praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ //
MPur, 135, 80.1 kṛtvā prahāraṃ praviśāmi vīraṃ puraṃ hi daityendrabalena yuktaḥ /
MPur, 136, 63.2 dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ //
MPur, 136, 65.2 nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ //
MPur, 137, 1.3 puraṃ praviviśurbhītāḥ pramathairbhagnagopuram //
MPur, 137, 6.2 praviṣṭā nagaraṃ trāsātpramathairbhṛśamarditāḥ //
MPur, 137, 7.2 yatra nāma mahābhāgāḥ praviśanti girervanam //
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 143, 25.1 ityuktamātro nṛpatiḥ praviveśa rasātalam /
MPur, 146, 61.2 jalāntaraṃ praviṣṭasya tasya patnī mahāvratā //
MPur, 146, 62.2 nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ //
MPur, 146, 75.2 kṣudhāviṣṭaḥ sa śailasya gahanaṃ praviveśa ha //
MPur, 153, 218.2 trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā //
MPur, 154, 121.1 saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam /
MPur, 154, 132.2 lajjāpraṇayanamrāṅgī praviveśa niveśanam //
MPur, 154, 235.1 praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ /
MPur, 154, 470.1 taṃ praviśantamagātpravilokya vyākulatāṃ nagaraṃ giribhartuḥ /
MPur, 154, 568.0 draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram //
MPur, 155, 32.1 yathā na kācit praviśed yoṣidatra harāntikam /
MPur, 156, 6.2 pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe //
MPur, 156, 22.2 bhujaṃgarūpī randhreṇa praviveśa dṛśaḥ patham //
MPur, 156, 23.2 alakṣito gaṇeśena praviṣṭo'tha purāntakam //
MPur, 157, 20.1 praviśantīṃ tu tāṃ dvārādapakṛṣya samāhitaḥ /
MPur, 157, 22.2 praviṣṭo na ca dṛṣṭo'sau sa vai devena ghātitaḥ //
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
MPur, 158, 32.1 praviśya jālarandhreṇa śukarūpī hutāśanaḥ /
MPur, 166, 17.1 mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam /
MPur, 167, 66.2 tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ //
MPur, 175, 10.2 praviṣṭā dānavīṃ māyāṃ na śekuste viceṣṭitum //
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //