Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaunaka uvāca / (1.1) Par.?
tataḥ kāvyo bhṛguśreṣṭhaḥ samanyurupagamya ha / (1.2) Par.?
vṛṣaparvāṇam āsīnam ityuvācāvicārayan // (1.3) Par.?
nādharmaścarito rājan sadyaḥ phalati gaur iva / (2.1) Par.?
śanairāvartyamānastu mūlānyapi nikṛntati // (2.2) Par.?
yadi nātmani putreṣu na cetpaśyati naptṛṣu / (3.1) Par.?
pāpamācaritaṃ karma trivargamativartate // (3.2) Par.?
phalatyevaṃ dhruvaṃ pāpaṃ gurubhuktamivodare / (4.1) Par.?
yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā // (4.2) Par.?
apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam / (5.1) Par.?
vadhādanarhatastasya vadhācca duhiturmama // (5.2) Par.?
vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam / (6.1) Par.?
sthātuṃ tvadviṣaye rājanna śaknomi tvayā saha // (6.2) Par.?
adyaivamabhijānāmi daityaṃ mithyāpralāpinam / (7.1) Par.?
yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase // (7.2) Par.?
vṛṣaparvovāca / (8.1) Par.?
nāvadyaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava / (8.2) Par.?
tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān // (8.3) Par.?
adyāsmānapahāya tvamito yāsyasi bhārgava / (9.1) Par.?
samudraṃ sampravekṣyāmi nānyadasti parāyaṇam // (9.2) Par.?
śukra uvāca / (10.1) Par.?
samudraṃ praviśadhvaṃ vo diśo vā vrajatāsurāḥ / (10.2) Par.?
duhiturnāpriyaṃ soḍhuṃ śakto'haṃ dayitā hi me // (10.3) Par.?
prasādyatāṃ devayānī jīvitaṃ yatra me sthitam / (11.1) Par.?
yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ // (11.2) Par.?
vṛṣaparvovāca / (12.1) Par.?
yatkiṃcid asurendrāṇāṃ vidyate vasu bhārgava / (12.2) Par.?
bhuvi hastirathāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // (12.3) Par.?
śukra uvāca / (13.1) Par.?
yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura / (13.2) Par.?
tasyeśvaro'smi yadyetaddevayānī prasādyatām // (13.3) Par.?
śaunaka uvāca / (14.1) Par.?
tatastu tvaritaḥ śukrastena rājñā samaṃ yayau / (14.2) Par.?
uvāca caināṃ subhage pratipannaṃ vacastava // (14.3) Par.?
devayānyuvāca / (15.1) Par.?
yadi tvamīśvarastāta rājño vittasya bhārgava / (15.2) Par.?
nābhijānāmi tatte'haṃ rājā vadatu māṃ svayam // (15.3) Par.?
vṛṣaparvovāca / (16.1) Par.?
yaṃ kāmamabhijānāsi devayāni śucismite / (16.2) Par.?
tatte'haṃ sampradāsyāmi yadyapi syāt sudurlabham // (16.3) Par.?
devayānyuvāca / (17.1) Par.?
dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye / (17.2) Par.?
anuyāsyati māṃ tatra yatra dāsyati me pitā // (17.3) Par.?
vṛṣaparvovāca / (18.1) Par.?
uttiṣṭha dhātri gaccha tvaṃ śarmiṣṭhāṃ śīghramānaya / (18.2) Par.?
yaṃ ca kāmayate kāmaṃ devayānī karotu tam // (18.3) Par.?
śaunaka uvāca / (19.1) Par.?
tato dhātrī tatra gatvā śarmiṣṭhām idamabravīt / (19.2) Par.?
uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukhamāvaha // (19.3) Par.?
tyajati brāhmaṇaḥ śiṣyāndevayānyā pracoditaḥ / (20.1) Par.?
yaṃ sā kāmayate kāmaṃ sa kāryo'tra tvayānaghe / (20.2) Par.?
dāsītvam abhijātāsi devayānyāḥ suśobhane // (20.3) Par.?
śarmiṣṭhovāca / (21.1) Par.?
yaṃ ca kāmayate kāmaṃ karavāṇyahamadya tam / (21.2) Par.?
mā gānmanyuvaśaṃ śukro devayānī ca matkṛte // (21.3) Par.?
śaunaka uvāca / (22.1) Par.?
tataḥ kanyāsahasreṇa vṛtā śibikayā tadā / (22.2) Par.?
piturnideśāttvaritā niścakrāma purottamāt // (22.3) Par.?
śarmiṣṭhovāca / (23.1) Par.?
ahaṃ kanyāsahasreṇa dāśī te paricārikā / (23.2) Par.?
dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā // (23.3) Par.?
devayānyuvāca / (24.1) Par.?
stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ / (24.2) Par.?
stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // (24.3) Par.?
śarmiṣṭhovāca / (25.1) Par.?
yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet / (25.2) Par.?
anuyāsyāmyahaṃ tatra yatra dāsyati te pitā // (25.3) Par.?
śaunaka uvāca / (26.1) Par.?
pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ / (26.2) Par.?
devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt // (26.3) Par.?
devayānyuvāca / (27.1) Par.?
praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama / (27.2) Par.?
amoghaṃ tava vijñānamasti vidyābalaṃ ca te // (27.3) Par.?
śaunaka uvāca / (28.1) Par.?
evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ / (28.2) Par.?
praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // (28.3) Par.?
Duration=0.12902784347534 secs.