Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 62.1 sa praviśyātha pātālaṃ takṣakānveṣaṇodyataḥ /
BhāMañj, 1, 143.1 sa praviśya divaṃ devānajayadvijayānvitaḥ /
BhāMañj, 1, 652.2 bibhrāṇo vāsasī droṇaḥ praviveśa śaśidyutiḥ //
BhāMañj, 1, 654.1 praviśya rājaputrāste lāghavenāstravidyayā /
BhāMañj, 1, 743.1 tatpraviśyābravīdbhīmaṃ gandhamāghrāya dharmajaḥ /
BhāMañj, 1, 809.1 tadvākyādekacakrāṃ te praviśya vipulāṃ purīm /
BhāMañj, 1, 977.1 praviṣṭo dahanaṃ mene sa tuṣāracayopamam /
BhāMañj, 1, 1096.1 gūḍhaṃ praviśya tāndṛṣṭvā tataḥ putrānpitṛsvasuḥ /
BhāMañj, 1, 1198.1 rājadhānīṃ praviśyātha praṇipatya pitāmaham /
BhāMañj, 1, 1229.2 iti praviśya jagrāha sa niścityāyudhaṃ nijam //
BhāMañj, 1, 1322.1 murāriṇā sahottīrya praviśyodyānamandiram /
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 5, 91.2 praviśya pārthasainyābdhiṃ yayurdurlakṣyatāmiva //
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
BhāMañj, 5, 101.1 diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ /
BhāMañj, 5, 189.1 tataḥ praviviśurbandigīyamānaparākramāḥ /
BhāMañj, 5, 194.1 saṃjayaḥ kururājasya praviśyopāviśatpuraḥ /
BhāMañj, 5, 320.1 praviśadrājamukuṭaprabhāśakrāyudhākulam /
BhāMañj, 5, 338.2 svaśaktipraṇatākārāndikpatīnpraviśanniva //
BhāMañj, 5, 377.1 sa praviśyātha pātālaṃ dṛṣṭvā devamumāpatim /
BhāMañj, 5, 381.2 asminpraviṣṭaḥ śītāṃśuḥ kṣīṇaḥ kṣīṇo 'bhivardhate //
BhāMañj, 5, 422.2 visṛjya vāsarasyānte praviśatyambhasāṃ nidhim //
BhāMañj, 5, 648.1 praviśya sahasā tasthau nirāhārā ciraṃ śucā /
BhāMañj, 6, 111.1 antakāle smaranto māṃ praviśantyeva bhāvitāḥ /
BhāMañj, 6, 131.1 bhīṣmadroṇamukhānvīrānpraviṣṭānvadanāni te /
BhāMañj, 6, 231.1 bhīmasenaḥ kaliṅgānāṃ praviśyātha varūthinīm /
BhāMañj, 6, 247.2 praviśya cakraturvīrau vyākulāṃ paravāhinīm //
BhāMañj, 7, 29.2 praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā //
BhāMañj, 7, 86.1 sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ /
BhāMañj, 7, 148.2 eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā //
BhāMañj, 7, 155.1 dṛṣṭvā praviṣṭaṃ taṃ sarve kuruvīrāḥ samādravan /
BhāMañj, 7, 169.2 atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān //
BhāMañj, 7, 227.2 praviṣṭo nidhanaṃ nītaḥ kurubhiḥ kūṭayodhibhiḥ //
BhāMañj, 7, 229.3 yaśomayīṃ praviṣṭo 'sau vīraḥ kalpasthirāṃ tanum //
BhāMañj, 7, 241.2 tatpravekṣyāmi dahanaṃ dūṣaṇānṛtaśāntaye //
BhāMañj, 7, 279.2 droṇaṃ pradakṣiṇīkṛtya praviśyānilaraṃhasā //
BhāMañj, 7, 280.1 lāghavāddroṇamutsṛjya praviṣṭe śvetavāhane /
BhāMañj, 7, 284.1 tūrṇaṃ praviśatastasya sindhurājavadhepsayā /
BhāMañj, 7, 285.2 praviṣṭe śaravarṣābhre cakampe kurukānanam //
BhāMañj, 7, 310.2 praviśantyeṣa bībhatsuṃ vrajāmi yadi pṛṣṭhataḥ //
BhāMañj, 7, 323.1 atrāntare śvetahayaḥ praviśankuruvāhinīm /
BhāMañj, 7, 383.2 na praveṣṭuṃ tvayā śakyaṃ mayi jīvati sātyake //
BhāMañj, 7, 387.1 javena praviśantaṃ ca sātyakiṃ subhaṭāśanim /
BhāMañj, 7, 392.1 vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ /
BhāMañj, 7, 417.1 cirapraviṣṭe śaineye śaṅkito dharmajaḥ punaḥ /
BhāMañj, 7, 449.1 tatkiṃ praviṣṭau prasabhaṃ yuyudhānavṛkodarau /
BhāMañj, 7, 694.1 nṛpairanugataḥ sarvaiḥ praviṣṭaḥ kuruvāhinīm /
BhāMañj, 7, 725.1 sa praviśyātha pāñcālāndhṛṣṭadyumnajighāṃsayā /
BhāMañj, 7, 770.2 evaṃ vahniṃ pravekṣyāmi drauṇiṃ kālaṃ saheta kaḥ //
BhāMañj, 7, 804.2 bhūpāḥ praviśya śibirāṇi dināvasāne cakruḥ kathāḥ pravaravīrakathānubaddhāḥ //
BhāMañj, 8, 110.2 hatvā praviśya pṛtanāṃ nāgānīkamapothayat //
BhāMañj, 9, 66.2 hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 10, 2.2 hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ //
BhāMañj, 11, 16.2 pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ //
BhāMañj, 11, 38.2 praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat //
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 485.1 eteṣu surarājasya praviṣṭeṣu kramādvapuḥ /
BhāMañj, 13, 982.1 ityākarṇya dvijastatra syūmaraśmiḥ praviśya gām /
BhāMañj, 13, 1050.3 guhyakādhipaterdehaṃ praviśyākramya sarvataḥ //
BhāMañj, 13, 1068.1 sūryaprasādādvadanaṃ praviṣṭā me sarasvatī /
BhāMañj, 13, 1086.1 sā babhāṣe praviṣṭāpi chāyeva purataḥ sthitā /
BhāMañj, 13, 1098.1 aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ /
BhāMañj, 13, 1126.1 meruvarṣānatikramya mithilāṃ praviveśa saḥ /
BhāMañj, 13, 1174.1 raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā /
BhāMañj, 13, 1211.1 karairgṛhītvā tyajati payo bhūmau praviśya ca /
BhāMañj, 13, 1472.1 jñātvā ruciṃ śarīrāntaḥ praviśa tvaṃ samīravat /
BhāMañj, 14, 62.1 yathā vā kusumāmodaḥ praviśatyantare 'nile /
BhāMañj, 15, 38.2 tapovanaṃ praviviśurdhṛtarāṣṭreṇa sevitam //
BhāMañj, 15, 48.1 dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ /
BhāMañj, 16, 26.1 dṛṣṭvārṇavaṃ praviṣṭaṃ taṃ varuṇenārcitaṃ punaḥ /
BhāMañj, 16, 28.1 praviśya yogī suṣvāpa nibaddhaprāṇadhāraṇaḥ /
BhāMañj, 16, 31.1 viṣṇuṃ praviṣṭe govinde babhūva kṣubhitaṃ jagat /