Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 34.1 tataḥ kṛtarakṣamāturam āgāraṃ praveśya ācārikam ādiśet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 29, 61.1 yaṃ vā matsyo grasedyo vā jananīṃ praviśennaraḥ /
Su, Nid., 3, 25.1 mūtrayuktam upasnehāt praviśya kurute 'śmarīm /
Su, Nid., 10, 9.2 abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 2, 31.2 na ca pravartamāne rakte bījaṃ praviṣṭaṃ guṇakaraṃ bhavati yathā nadyāṃ pratisrotaḥ plāvidravyaṃ prakṣiptaṃ pratinivartate nordhvaṃ gacchati tadvadeva draṣṭavyam /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 3, 37.2 grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'pi vā //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 20, 41.1 praviṣṭe ca maṇau carma svedayedupanāhanaiḥ /
Su, Cik., 24, 100.3 nātmānamudake paśyenna nagnaḥ praviśejjalam //
Su, Cik., 27, 10.1 yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ /
Su, Cik., 28, 4.1 hṛtadoṣa eva pratisaṃsṛṣṭabhakto yathākramamāgāraṃ praviśya maṇḍūkaparṇīsvarasam ādāya sahasrasampātābhihutaṃ kṛtvā yathābalaṃ payasāloḍya pibet payo 'nupānaṃ vā tasyāṃ jīrṇāyāṃ yavānnaṃ payasopayuñjīta tilair vā saha bhakṣayet trīn māsān payo 'nupānaṃ jīrṇe payaḥ sarpirodana ityāhāra evam upayuñjāno brahmavarcasī śrutanigādī bhavati varṣaśatamāyuravāpnoti /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 28, 7.1 hṛtadoṣa evāgāraṃ praviśya haimavatyā vacāyāḥ piṇḍam āmalakamātram abhihutaṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāra evaṃ dvādaśarātram upayuñjīta tato 'sya śrotraṃ vivriyate dvir abhyāsāt smṛtimān bhavati trir abhyāsācchrutam ādatte caturdvādaśarātram upayujya sarvaṃ tarati kilbiṣaṃ tārkṣyadarśanam utpadyate śatāyuś ca bhavati /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Ka., 2, 21.2 śarīrāvayavān saukṣmyāt praviśedvikaroti ca //
Su, Utt., 3, 25.1 nimeṣaṇīḥ sirā vāyuḥ praviṣṭo vartmasaṃśrayāḥ /
Su, Utt., 19, 7.2 prāṇoparodhavamanakṣutakaṇṭharodhair unnamyamāśu nayanaṃ yadatipraviṣṭam //
Su, Utt., 62, 19.4 veśmano 'ntaḥ praviśyainaṃ rakṣaṃstadveśma dīpayet //