Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 171.13 tadbhayāt keśavo bhūmiṃ prāveśayata taṃ ratham /
MBh, 1, 68, 14.1 abhisṛtya ca rājānaṃ viditā sā praveśitā /
MBh, 1, 69, 43.3 antaḥpuraṃ praveśyaiva /
MBh, 1, 101, 24.2 pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā /
MBh, 1, 105, 7.17 pratyudgamyārcayitvā ca puraṃ prāveśayan nṛpaḥ /
MBh, 1, 119, 38.7 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 1, 136, 9.8 pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam /
MBh, 2, 70, 22.2 prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ //
MBh, 3, 16, 19.1 na cāmudro 'bhiniryāti na cāmudraḥ praveśyate /
MBh, 3, 45, 2.2 praveśayāmāsur atho puraṃdaraniveśanam //
MBh, 3, 74, 4.1 sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi /
MBh, 3, 74, 6.2 nalaṃ praveśayāmāsa yatra tasyāḥ pratiśrayaḥ //
MBh, 3, 113, 8.1 tato rājan kāśyapasyaikaputraṃ praveśya yogena vimucya nāvam /
MBh, 3, 186, 91.2 tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ //
MBh, 3, 273, 25.1 laṅkāṃ praveśayāmāsur vājinas taṃ rathaṃ tadā /
MBh, 4, 11, 3.2 praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā //
MBh, 4, 21, 59.2 kāye praveśayāmāsa paśor iva pinākadhṛk //
MBh, 4, 63, 52.2 uttaraḥ praviśatveko na praveśyā bṛhannaḍā //
MBh, 5, 32, 5.2 ācakṣva māṃ sukhinaṃ kālyam asmai praveśyatāṃ svāgataṃ saṃjayāya /
MBh, 5, 33, 5.2 praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam /
MBh, 5, 127, 16.2 mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ //
MBh, 5, 128, 32.1 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām /
MBh, 5, 172, 7.1 katham asmadvidho rājā parapūrvāṃ praveśayet /
MBh, 7, 18, 4.2 prāveśayata durdharṣo yatra yatraicchad arjunaḥ //
MBh, 7, 50, 21.2 kaccinna bālo yuṣmābhiḥ parānīkaṃ praveśitaḥ //
MBh, 7, 58, 33.1 tataḥ praveśya vārṣṇeyam upaveśya varāsane /
MBh, 7, 59, 3.1 anujñātaśca rājñā sa prāveśayata taṃ janam /
MBh, 7, 110, 6.2 prāveśayaddhutavahaṃ pataṃgam iva mohitaḥ //
MBh, 7, 117, 6.2 savrīḍo bhavitā sadyo yenāsīha praveśitaḥ //
MBh, 7, 130, 33.2 pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ //
MBh, 8, 2, 12.2 mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ //
MBh, 8, 12, 34.1 vadhaprāptau manyate nau praveśya śaraveśmani /
MBh, 10, 8, 111.2 aṃsadeśe nihatyānyān kāye prāveśayacchiraḥ //
MBh, 12, 27, 19.2 prāveśayam ahaṃ lubdho vāhinīṃ droṇapālitām //
MBh, 12, 69, 33.2 praveśayecca tān sarvāñ śākhānagarakeṣvapi //
MBh, 12, 69, 34.1 ye guptāścaiva durgāśca deśāsteṣu praveśayet /
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 112, 41.1 mitrabuddhyā ca gomāyuṃ sāntvayitvā praveśya ca /
MBh, 12, 138, 40.2 pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet //
MBh, 12, 149, 66.3 dharmarājaprayogācca dīrghāṃ nidrāṃ praveśitaḥ //
MBh, 12, 276, 10.2 śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam //
MBh, 12, 312, 30.2 prāveśayat tataḥ kakṣyāṃ dvitīyāṃ rājaveśmanaḥ //
MBh, 12, 312, 32.2 prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ //
MBh, 13, 16, 39.2 mohitāḥ khalvanenaiva hṛcchayena praveśitāḥ //
MBh, 13, 52, 23.1 atha taṃ kuśiko hṛṣṭaḥ prāveśayad anuttamam /
MBh, 14, 93, 14.2 kuṭīṃ praveśayāmāsuḥ kṣudhārtam atithiṃ tadā //