Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 51.1 aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ /
KSS, 1, 4, 60.1 tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ /
KSS, 1, 4, 64.1 dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
KSS, 2, 4, 68.2 sarasvatyarcane so 'smindakṣiṇārthe praveśyatām //
KSS, 2, 4, 168.1 tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
KSS, 2, 5, 119.1 tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam /
KSS, 2, 5, 145.2 tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau //
KSS, 3, 4, 112.2 nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ //
KSS, 3, 4, 185.2 prāveśayadrājasutāṃ samāśvastāmuvāca ca //
KSS, 3, 4, 266.1 ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
KSS, 3, 6, 42.2 buddhvā praveśayāmāsa phalabhūtiṃ kutūhalī //
KSS, 3, 6, 193.1 tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite /
KSS, 4, 2, 132.1 praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
KSS, 4, 3, 14.2 praveśyatām ihaiveti pratīhāraṃ tam ādiśat //
KSS, 5, 3, 46.2 abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ //
KSS, 5, 3, 211.2 sā taṃ praveśayāmāsa tasyaivābhyantaraṃ taroḥ //
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
KSS, 6, 1, 195.2 prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare //