UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10649
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yo giriṣv ajāyathā vīrudhāṃ balavattamaḥ / (1.1)
Par.?
kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ // (1.2)
Par.?
suparṇasuvane girau jātaṃ himavatas pari / (2.1)
Par.?
dhanair abhi śrutvā yanti vidur hi takmanāśanam // (2.2)
Par.?
aśvattho devasadanas tṛtīyasyām ito divi / (3.1)
Par.?
tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭham avanvata // (3.2)
Par.?
hiraṇyayī naur acaraddhiraṇyabandhanā divi / (4.1)
Par.?
tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata // (4.2)
Par.?
hiraṇyayāḥ panthāna āsann aritrāṇi hiraṇyayā / (5.1)
Par.?
nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan // (5.2)
Par.?
imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru / (6.1)
Par.?
tam u me agadaṃ kṛdhi // (6.2)
Par.?
devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ / (7.1)
Par.?
sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa // (7.2)
Par.?
udaṅ jāto himavataḥ sa prācyāṃ nīyase janam / (8.1)
Par.?
tatra kuṣṭhasya nāmāny uttamāni vi bhejire // (8.2)
Par.?
uttamo nāma kuṣṭhāsy uttamo nāma te pitā / (9.1)
Par.?
yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi // (9.2) Par.?
śīrṣāmayam upahatyām akṣyos tanvo rapaḥ / (10.1)
Par.?
kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam // (10.2)
Par.?
Duration=0.039788961410522 secs.