Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 29.1 tam uvāca tato brahmā prahasan munipuṃgavam /
Rām, Bā, 22, 9.1 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ /
Rām, Bā, 26, 1.2 prahasya rāghavaṃ vākyam uvāca madhurākṣaram //
Rām, Bā, 37, 20.3 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai //
Rām, Bā, 38, 3.1 viśvāmitras tu kākutstham uvāca prahasann iva /
Rām, Bā, 47, 21.1 indras tu prahasan vākyam ahalyām idam abravīt /
Rām, Bā, 51, 12.2 viśvāmitram idaṃ vākyam uvāca prahasann iva //
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 63, 13.2 prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ //
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ār, 10, 61.2 abravīt prahasan dhīmān agastyo munisattamaḥ //
Rām, Ār, 16, 25.1 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
Rām, Ār, 22, 18.2 abravīd rākṣasān sarvān prahasan sa kharas tadā //
Rām, Ār, 27, 28.3 chittvā vajranikāśena rāghavaḥ prahasann iva /
Rām, Ār, 28, 15.2 pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ //
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 56, 10.2 punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa //
Rām, Ki, 8, 19.2 pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva //
Rām, Ki, 10, 26.2 vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva //
Rām, Ki, 11, 35.1 sa prahasyābravīn mandaṃ krodhāt tam asurottamam /
Rām, Su, 1, 118.2 jagāmākāśam āviśya vīryavān prahasann iva //
Rām, Su, 25, 24.1 pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ /
Rām, Su, 56, 37.1 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā /
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Yu, 16, 16.2 abravīt prahasan vākyaṃ sarvabhūtahite rataḥ //
Rām, Yu, 26, 25.1 kālikāḥ pāṇḍurair dantaiḥ prahasantyagrataḥ sthitāḥ /
Rām, Yu, 33, 33.2 bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca //
Rām, Yu, 36, 18.2 prajahāsa mahābāhur vacanaṃ cedam abravīt //
Rām, Yu, 41, 29.2 prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ //
Rām, Yu, 44, 13.1 sa prahasya mahātejā hanūmānmārutātmajaḥ /
Rām, Yu, 44, 21.2 prahasya parayā prītyā bhrāmayāmāsa saṃyuge //
Rām, Yu, 45, 26.2 suvarṇajālasaṃyuktaṃ prahasantam iva śriyā //
Rām, Yu, 51, 1.2 kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca //
Rām, Yu, 53, 9.2 pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ //
Rām, Yu, 53, 35.2 kumbhakarṇo mahāvaktraḥ prahasann idam abravīt //
Rām, Yu, 55, 102.1 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam /
Rām, Yu, 66, 17.2 abravīt prahasan vākyam uttarottaravādinam //
Rām, Yu, 66, 35.1 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ /
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 83, 9.1 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 92, 10.2 uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ //
Rām, Yu, 95, 21.2 prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān //
Rām, Utt, 4, 11.1 prajāpatistu tānyāha sattvāni prahasann iva /
Rām, Utt, 12, 16.1 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ /
Rām, Utt, 16, 21.1 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam /
Rām, Utt, 17, 3.2 kāmamohaparītātmā papraccha prahasann iva //
Rām, Utt, 19, 18.1 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim /
Rām, Utt, 31, 4.2 uvāca rāmaṃ prahasan pitāmaha iveśvaram //
Rām, Utt, 31, 24.1 tataḥ salīlaṃ prahasan rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 37, 5.2 prahasan rāghavo vākyam uvāca madhurākṣaram //
Rām, Utt, 41, 23.1 prahasantī tu vaidehī rāmaṃ vākyam athābravīt /
Rām, Utt, 57, 5.1 śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ /
Rām, Utt, 59, 20.1 tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā /
Rām, Utt, 60, 13.1 tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva /
Rām, Utt, 61, 12.1 tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā /
Rām, Utt, 78, 1.2 pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ //
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 80, 3.2 uvāca rūpasampannāṃ tāṃ striyaṃ prahasann iva //
Rām, Utt, 94, 16.2 rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt //