Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 16, 3.1 indram prātar havāmaha indram prayaty adhvare /
ṚV, 1, 40, 3.1 praitu brahmaṇaspatiḥ pra devy etu sūnṛtā /
ṚV, 1, 80, 3.1 prehy abhīhi dhṛṣṇuhi na te vajro ni yaṃsate /
ṚV, 1, 152, 4.1 prayantam it pari jāraṃ kanīnām paśyāmasi nopanipadyamānam /
ṚV, 2, 41, 19.1 pretāṃ yajñasya śambhuvā yuvām id ā vṛṇīmahe /
ṚV, 3, 29, 16.1 yad adya tvā prayati yajñe asmin hotaś cikitvo 'vṛṇīmahīha /
ṚV, 3, 35, 10.2 adhvaryor vā prayataṃ śakra hastāddhotur vā yajñaṃ haviṣo juṣasva //
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 30, 9.2 antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ //
ṚV, 5, 54, 9.1 pravatvatīyam pṛthivī marudbhyaḥ pravatvatī dyaur bhavati prayadbhyaḥ /
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 8, 3, 5.1 indram id devatātaya indram prayaty adhvare /
ṚV, 8, 7, 6.2 yuṣmān prayaty adhvare //
ṚV, 8, 13, 30.1 ayaṃ dīrghāya cakṣase prāci prayaty adhvare /
ṚV, 8, 17, 9.1 indra prehi puras tvaṃ viśvasyeśāna ojasā /
ṚV, 8, 64, 4.1 ehi prehi kṣayo divy āghoṣañcarṣaṇīnām /
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 21, 6.1 tvāṃ yajñeṣv īḍate 'gne prayaty adhvare /
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 44, 6.1 pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā /
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 72, 9.1 saptabhiḥ putrair aditir upa prait pūrvyaṃ yugam /
ṚV, 10, 83, 7.1 abhi prehi dakṣiṇato bhavā me 'dhā vṛtrāṇi jaṅghanāva bhūri /
ṚV, 10, 85, 12.2 ano manasmayaṃ sūryārohat prayatī patim //
ṚV, 10, 85, 25.1 preto muñcāmi nāmutaḥ subaddhām amutas karam /
ṚV, 10, 103, 12.2 abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām //
ṚV, 10, 103, 13.1 pretā jayatā nara indro vaḥ śarma yacchatu /
ṚV, 10, 107, 9.2 bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti //
ṚV, 10, 117, 4.2 apāsmāt preyān na tad oko asti pṛṇantam anyam araṇaṃ cid icchet //
ṚV, 10, 189, 1.2 pitaraṃ ca prayan svaḥ //