Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 3.1 devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
MS, 1, 4, 1, 1.2 mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //
MS, 1, 4, 11, 17.0 iti caturakṣaram //
MS, 1, 4, 11, 19.0 iti caturakṣaram //
MS, 1, 4, 13, 10.0 yadā taddhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 5, 7, 13.0 tatra vihavyasya catasrā ṛco vadet prātaravanege catasraḥ //
MS, 1, 5, 7, 13.0 tatra vihavyasya catasrā ṛco vadet prātaravanege catasraḥ //
MS, 1, 5, 8, 19.0 ye ṣaṭ tāṃś catvāraḥ //
MS, 1, 5, 10, 12.0 catasṛbhir dvipadābhir upatiṣṭhate //
MS, 1, 5, 12, 30.2 agnīṣomīyāyāḥ purastād vihavyasya catasrā ṛco vadet //
MS, 1, 6, 2, 12.2 upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 1, 6, 8, 42.0 taṃ catvāraḥ prāśnīyuḥ //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 11, 14.0 teṣāṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 8, 4, 22.0 catur unnayati //
MS, 1, 9, 4, 1.0 te vai caturhotāro nyasīdant somagṛhapatayā indraṃ janayiṣyāmā iti //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 5, 86.0 ete vai caturhotāro 'nusavanaṃ tarpayitavyāḥ //
MS, 1, 9, 6, 19.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 27.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 32.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 37.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 1.0 brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti //
MS, 1, 9, 7, 2.0 catvāro vā ete yajñāḥ //
MS, 1, 9, 7, 3.0 teṣāṃ catvāro hotāraḥ //
MS, 1, 9, 7, 4.0 taccaturhotṝṇāṃ caturhotṛtvam //
MS, 1, 9, 7, 5.0 caturṇām ekaḥ saṃvatsaraṃ nāśnīyāt //
MS, 1, 9, 7, 7.0 annaṃ vai caturhotāraḥ //
MS, 1, 9, 8, 16.0 caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya //
MS, 1, 9, 8, 16.0 caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 10, 8, 24.0 vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturaḥ //
MS, 1, 11, 6, 2.0 saptadaśaḥ puruṣaḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇāḥ //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 6.0 somaś caturakṣarayā catuṣpadaḥ paśūn udajayat //
MS, 1, 11, 10, 10.0 bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśaś catasro 'kuśalīḥ //
MS, 1, 11, 10, 10.0 bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśaś catasro 'kuśalīḥ //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 46.0 somāya caturakṣarāya chandase svāhā //
MS, 2, 1, 8, 23.0 dvipadā ca catuṣpadā ca bhavataḥ //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 2, 2, 29.0 catvāricatvāri kṛṣṇalāny avadyati //
MS, 2, 2, 2, 29.0 catvāricatvāri kṛṣṇalāny avadyati //
MS, 2, 3, 3, 8.0 catuṣkapālā bhavanti //
MS, 2, 3, 7, 45.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhati //
MS, 2, 3, 9, 39.0 atha yac catvāro digbhya evainaṃ tena samīrayanti //
MS, 2, 4, 4, 17.0 atha yāny etāni catvāry akṣarāṇy ṛcy adhi //
MS, 2, 11, 6, 11.0 catasraś cāṣṭau cāṣṭācatvāriṃśataḥ //
MS, 2, 12, 1, 2.1 vājo me sapta pradiśaś catasro vā parāvataḥ /
MS, 2, 12, 5, 1.2 saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //