Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11851
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha // (1.1) Par.?
yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt / (2.1) Par.?
śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan // (2.2) Par.?
ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ // (3.1) Par.?
prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha / (4.1) Par.?
viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade // (4.2) Par.?
p. I,87
abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha / (5.1) Par.?
bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke // (5.2) Par.?
bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe // (6.1) Par.?
āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā / (7.1) Par.?
tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe // (7.2) Par.?
yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe // (8.1) Par.?
iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi / (9.1) Par.?
jātavedo nidhīmahy agne havyāya voḍhave // (9.2) Par.?
samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha // (10.1) Par.?
samudrād ūrmir madhumaṃ udārad upāṃśunā sam amṛtatvam ānaṭ / (11.1) Par.?
ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ // (11.2) Par.?
vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ / (12.1) Par.?
upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat // (12.2) Par.?
catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya / (13.1) Par.?
tredhā baddho vṛṣabho roravīti maho devo martyaṃ ātatāna // (13.2) Par.?
p. I,88
ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭhāḥ / (14.1) Par.?
te virājam abhisaṃyantu sarvā ūrjaṃ no dhehi dvipade catuṣpade // (14.2) Par.?
sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi / (15.1) Par.?
sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā // (15.2) Par.?
ye agnayo divo ye pṛthivyāḥ samāgachantīṣam ūrjaṃ vasānāḥ / (16.1) Par.?
te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta svāhā // (16.2) Par.?
niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā / (17.1) Par.?
sāmrājyāya sukratuḥ // (17.2) Par.?
uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ / (18.1) Par.?
stutā mantrāḥ kaviśastā avantu na enā rājan haviṣā mādayasva // (18.2) Par.?
pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam / (19.1) Par.?
yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire // (19.2) Par.?
gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yachā tokāya tanayāya śaṃ yor arko jyotis tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yachā tokāya tanayāya śaṃ yor vātaḥ prāṇas tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yachā tokāya tanayāya śaṃ yoḥ // (20.1) Par.?
aviṣaṃ naḥ pituṃ paca // (21.1) Par.?
kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ / (22.1) Par.?
kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ // (22.2) Par.?
ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭāḥ / (23.1) Par.?
te virājam abhisaṃyantu sarvā ūrjaṃ no dhatta dvipade catuṣpade // (23.2) Par.?
Duration=0.094124794006348 secs.