Occurrences

Mūlamadhyamakārikāḥ

Mūlamadhyamakārikāḥ
MMadhKār, 1, 3.2 avidyamāne svabhāve parabhāvo na vidyate //
MMadhKār, 3, 2.2 na paśyati yad ātmānaṃ kathaṃ drakṣyati tat parān //
MMadhKār, 7, 8.1 pradīpaḥ svaparātmānau saṃprakāśayate yathā /
MMadhKār, 7, 8.2 utpādaḥ svaparātmānāvubhāvutpādayet tathā //
MMadhKār, 7, 12.1 pradīpaḥ svaparātmānau saṃprakāśayate yadi /
MMadhKār, 7, 12.2 tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam //
MMadhKār, 7, 25.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 7, 32.1 na svātmanā nirodho 'sti nirodho na parātmanā /
MMadhKār, 7, 32.2 utpādasya yathotpādo nātmanā na parātmanā //
MMadhKār, 12, 1.1 svayaṃ kṛtaṃ parakṛtaṃ dvābhyāṃ kṛtam ahetukam /
MMadhKār, 12, 3.1 yadyamībhya ime 'nye syur ebhyo vāmī pare yadi /
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 12, 3.2 bhavet parakṛtaṃ duḥkhaṃ parair ebhir amī kṛtāḥ //
MMadhKār, 12, 5.1 parapudgalajaṃ duḥkhaṃ yadi yasmai pradīyate /
MMadhKār, 12, 5.2 pareṇa kṛtvā tad duḥkhaṃ sa duḥkhena vinā kutaḥ //
MMadhKār, 12, 6.1 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
MMadhKār, 12, 6.1 parapudgalajaṃ duḥkhaṃ yadi kaḥ parapudgalaḥ /
MMadhKār, 12, 6.2 vinā duḥkhena yaḥ kṛtvā parasmai prahiṇoti tat //
MMadhKār, 12, 7.1 svayaṃ kṛtasyāprasiddher duḥkhaṃ parakṛtaṃ kutaḥ /
MMadhKār, 12, 7.2 paro hi duḥkhaṃ yat kuryāt tat tasya syāt svayaṃ kṛtam //
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //
MMadhKār, 12, 8.2 paro nātmakṛtaścet syād duḥkhaṃ parakṛtaṃ katham //