Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 37.2 brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ //
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
YāSmṛ, 1, 48.2 tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ //
YāSmṛ, 1, 63.2 kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ //
YāSmṛ, 1, 63.2 kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ //
YāSmṛ, 1, 77.1 strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ /
YāSmṛ, 1, 84.2 hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā //
YāSmṛ, 1, 112.1 parapākarucir na syād anindyāmantraṇād ṛte /
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
YāSmṛ, 1, 152.1 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
YāSmṛ, 1, 159.1 pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu /
YāSmṛ, 1, 160.1 paraśayyāsanodyānagṛhayānāni varjayet /
YāSmṛ, 1, 199.2 tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ //
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 1, 274.1 vrajann api tathātmānaṃ manyate 'nugataṃ paraiḥ /
YāSmṛ, 1, 327.1 tavāhaṃvādinaṃ klībaṃ nirhetiṃ parasaṃgatam /
YāSmṛ, 1, 343.2 tam eva kṛtsnam āpnoti pararāṣṭraṃ vaśaṃ nayan //
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
YāSmṛ, 1, 349.1 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
YāSmṛ, 1, 349.2 paraś ca hīna ātmā ca hṛṣṭavāhanapūruṣaḥ //
YāSmṛ, 2, 5.1 smṛtyācāravyapetena mārgeṇādharṣitaḥ paraiḥ /
YāSmṛ, 2, 24.2 pareṇa bhujyamānāyā dhanasya daśavārṣikī //
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 39.2 vastradhānyahiraṇyānāṃ catustridviguṇā parā //
YāSmṛ, 2, 69.1 tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ /
YāSmṛ, 2, 127.1 aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 132.2 piṇḍado 'ṃśaharaś caiṣāṃ pūrvābhāve paraḥ paraḥ //
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
YāSmṛ, 2, 206.1 ardho 'dharmeṣu dviguṇaḥ parastrīṣūttameṣu ca /
YāSmṛ, 2, 214.1 sameṣv evaṃ parastrīṣu dviguṇas tūttameṣu ca /
YāSmṛ, 2, 238.1 vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam /
YāSmṛ, 2, 268.1 paradravyagṛhāṇāṃ ca pṛcchakā gūḍhacāriṇaḥ /
YāSmṛ, 2, 280.2 praṣṭavyā yoṣitaś cāsya parapuṃsi ratāḥ pṛthak //
YāSmṛ, 2, 283.1 pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā /
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
YāSmṛ, 3, 65.2 ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret //
YāSmṛ, 3, 112.2 sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati //
YāSmṛ, 3, 134.1 paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan /
YāSmṛ, 3, 136.1 adattādānanirataḥ paradāropasevakaḥ /
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
YāSmṛ, 3, 176.2 tasmād asti paro dehād ātmā sarvaga īśvaraḥ //
YāSmṛ, 3, 183.1 anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ /
YāSmṛ, 3, 185.1 ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ /
YāSmṛ, 3, 192.2 upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ //
YāSmṛ, 3, 204.2 ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt //
YāSmṛ, 3, 212.1 parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca /
YāSmṛ, 3, 213.1 hīnajātau prajāyeta pararatnāpahārakaḥ /
YāSmṛ, 3, 286.1 mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param /
YāSmṛ, 3, 311.1 vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam /
YāSmṛ, 3, 315.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāṃtapanaṃ caret //