Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 8, 17.2 vivarṇā vigataśrīkā bhraṣṭābharaṇacetanā /
MBh, 1, 16, 23.2 vigatāsūni sarvāṇi sattvāni vividhāni ca //
MBh, 1, 26, 45.2 bhānumantaḥ suragaṇāstasthur vigatakalmaṣāḥ //
MBh, 1, 113, 12.15 ṛṇād aham anirmukto vṛddho 'haṃ vigataspṛhaḥ /
MBh, 1, 123, 39.1 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ /
MBh, 1, 136, 8.3 suṣvāpa vigatajñānā mṛtakalpā narādhipa //
MBh, 1, 143, 27.4 gate bhagavati vyāse pāṇḍavā vigatajvarāḥ /
MBh, 1, 152, 2.1 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 162, 6.1 amātyastaṃ samutthāpya babhūva vigatajvaraḥ /
MBh, 1, 188, 22.84 maudgalyaṃ patim āsādya cacāra vigatajvarā /
MBh, 1, 192, 4.7 cāraiḥ praṇihite cāre rājāno vigatajvarāḥ //
MBh, 1, 192, 13.3 viviśur hāstinapuraṃ dīnā vigatacetasaḥ //
MBh, 1, 192, 14.1 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ /
MBh, 1, 204, 17.2 tasyā rūpeṇa saṃmattau vigatasnehasauhṛdau /
MBh, 1, 214, 13.1 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ /
MBh, 1, 214, 17.18 vigatārkamahābhogavratatidrumasaṃkaṭam /
MBh, 2, 3, 22.2 āyatā vipulā ślakṣṇā vipāpmā vigataklamā //
MBh, 2, 7, 8.3 tejasvinaḥ somayujo vipāpā vigataklamāḥ //
MBh, 2, 9, 11.3 upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ //
MBh, 2, 9, 16.2 sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ //
MBh, 2, 10, 21.1 tryambako rājaśārdūla devī ca vigataklamā /
MBh, 2, 11, 1.3 āgacchanmānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ /
MBh, 2, 11, 7.2 agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām //
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 23, 20.2 prahasann abravīd rājā saṃgrāme vigataklamaḥ //
MBh, 2, 70, 21.2 pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ //
MBh, 3, 1, 11.3 ūcur vigatasaṃtrāsāḥ samāgamya parasparam //
MBh, 3, 45, 34.1 tīrtheṣvāplutya puṇyeṣu vipāpmā vigatajvaraḥ /
MBh, 3, 45, 34.2 rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ //
MBh, 3, 51, 27.2 tasthur vigatasaṃkalpā vismitā rūpasampadā //
MBh, 3, 61, 88.2 bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram //
MBh, 3, 101, 6.3 bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ //
MBh, 3, 125, 7.2 sa manyur vyagamacchīghraṃ mumoca ca puraṃdaram //
MBh, 3, 128, 19.1 etasminn api rājendra vatsyāmo vigatajvarāḥ /
MBh, 3, 149, 52.3 alubdhā vigatakrodhāḥ satāṃ yānti salokatām //
MBh, 3, 168, 16.1 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi /
MBh, 3, 168, 16.2 sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt //
MBh, 3, 168, 20.2 na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava //
MBh, 3, 181, 15.2 pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ //
MBh, 3, 195, 39.2 na ca vyādhibhayaṃ kiṃcit prāpnoti vigatajvaraḥ //
MBh, 3, 224, 12.2 prīyate bhāvanirdvaṃdvā tebhyaś ca vigatajvarā //
MBh, 3, 233, 15.2 yasya śāsanam ājñāya carāma vigatajvarāḥ //
MBh, 3, 245, 20.2 kāle pātre ca hṛṣṭātmā rājan vigatamatsaraḥ //
MBh, 3, 246, 6.1 darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ /
MBh, 3, 298, 1.3 kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām //
MBh, 4, 57, 10.2 trastāni sarvabhūtāni vyagacchanta mahāhavāt //
MBh, 5, 35, 58.2 śūraṃ vigatasaṃgrāmaṃ gatapāraṃ tapasvinam //
MBh, 5, 39, 30.1 tāṃstvaṃ pade pratiṣṭhāpya loke vigatakalmaṣaḥ /
MBh, 5, 120, 1.3 yayātir divyasaṃsthāno babhūva vigatajvaraḥ //
MBh, 5, 158, 3.2 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ /
MBh, 6, BhaGī 2, 56.1 duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ /
MBh, 6, BhaGī 3, 30.2 nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ //
MBh, 6, BhaGī 5, 28.2 vigatecchābhayakrodho yaḥ sadā mukta eva saḥ //
MBh, 6, BhaGī 6, 14.1 praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ /
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, BhaGī 11, 1.3 yattvayoktaṃ vacastena moho 'yaṃ vigato mama //
MBh, 6, BhaGī 18, 49.1 asaktabuddhiḥ sarvatra jitātmā vigataspṛhaḥ /
MBh, 6, 41, 47.1 āmantraye tvāṃ bhagavan yotsye vigatakalmaṣaḥ /
MBh, 6, 41, 64.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 41, 73.1 anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ /
MBh, 6, 79, 3.1 jīyamānān vimanaso māmakān vigataujasaḥ /
MBh, 6, 108, 13.1 vapūṃṣi ca narendrāṇāṃ vigatānīva lakṣaye /
MBh, 6, 114, 103.2 viṣādācca ciraṃ kālam atiṣṭhan vigatendriyāḥ //
MBh, 7, 31, 47.2 pārthabāṇahatāḥ kecin nipetur vigatāsavaḥ //
MBh, 7, 75, 16.1 sa tāṃl labdhodakān snātāñ jagdhānnān vigataklamān /
MBh, 7, 76, 6.1 matsyāviva mahājālaṃ vidārya vigatajvarau /
MBh, 7, 88, 57.2 pāñcālā vigatotsāhā bhīmasenapurogamāḥ /
MBh, 7, 88, 58.1 yatamānāṃstu tān sarvān īṣad vigatacetasaḥ /
MBh, 7, 159, 14.3 tava caiva pareṣāṃ ca gatāstrā vigateṣavaḥ //
MBh, 7, 164, 50.1 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ /
MBh, 7, 168, 34.2 chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ //
MBh, 7, 170, 25.1 dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam /
MBh, 8, 34, 9.2 asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ //
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 9, 9, 52.2 pratyudyayur arātīṃste samantād vigatavyathāḥ //
MBh, 9, 28, 5.1 te hatāḥ pratyapadyanta vasudhāṃ vigatāsavaḥ /
MBh, 9, 29, 15.1 vijeṣyāmo vayaṃ sarve viśrāntā vigataklamāḥ /
MBh, 9, 30, 48.2 eṣā te pṛthivī rājan bhuṅkṣvaināṃ vigatajvaraḥ //
MBh, 9, 42, 3.1 tṛptāśca subhṛśaṃ tena sukhitā vigatajvarāḥ /
MBh, 9, 47, 19.1 tataḥ sa prayatā rājan vāgyatā vigataklamā /
MBh, 10, 4, 9.1 te vayaṃ pariviśrāntā vinidrā vigatajvarāḥ /
MBh, 10, 4, 33.2 tato viśramitā caiva svaptā ca vigatajvaraḥ //
MBh, 11, 3, 1.2 subhāṣitair mahāprājña śoko 'yaṃ vigato mama /
MBh, 11, 15, 8.2 gāndhārī vigatakrodhā sāntvayāmāsa mātṛvat //
MBh, 11, 20, 31.2 śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ //
MBh, 12, 7, 33.2 hatvā no vigato manyuḥ śoko māṃ rundhayatyayam //
MBh, 12, 9, 22.2 atītapātrasaṃcāre kāle vigatabhikṣuke //
MBh, 12, 15, 27.1 grāmānniṣkramya munayo vigatakrodhamatsarāḥ /
MBh, 12, 22, 13.2 yathaivendro manuṣyendra cirāya vigatajvaraḥ //
MBh, 12, 29, 10.1 sarve hyabhimukhāḥ śūrā vigatā raṇaśobhinaḥ /
MBh, 12, 29, 114.2 śraddhā ca no mā vyagamanmā ca yāciṣma kaṃcana //
MBh, 12, 31, 36.2 kumāraṃ vigatānandaṃ niśākaram iva cyutam //
MBh, 12, 39, 23.2 sāṃkhyaḥ śikhī tridaṇḍī ca dhṛṣṭo vigatasādhvasaḥ //
MBh, 12, 113, 15.2 vigate vātavarṣe ca niścakrāma guhāmukhāt //
MBh, 12, 126, 48.2 vipāpmā vigatakrodhaścacāra vanam antikāt //
MBh, 12, 145, 13.1 tataḥ svargastham ātmānaṃ so 'paśyad vigatajvaraḥ /
MBh, 12, 164, 17.1 ityuktaḥ prayayau rājan gautamo vigataklamaḥ /
MBh, 12, 164, 25.1 tataḥ sa prādravad vipro vismayād vigataklamaḥ /
MBh, 12, 172, 26.2 vigatabhayakaṣāyalobhamoho vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 191, 8.2 apraharṣam anānandam aśokaṃ vigataklamam //
MBh, 12, 193, 24.2 athāsya praviveśāsyaṃ brāhmaṇo vigatajvaraḥ //
MBh, 12, 212, 46.1 kṣīṇe ca puṇye vigate ca pāpe tatonimitte ca phale vinaṣṭe /
MBh, 12, 220, 61.1 sarve yathārthadātāraḥ sarve vigatamatsarāḥ /
MBh, 12, 221, 49.2 apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām //
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 242, 11.2 parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ //
MBh, 12, 254, 15.2 tathārthakāmabhogeṣu mamāpi vigatā spṛhā //
MBh, 12, 275, 19.1 arthakāmau parityajya viśoko vigatajvaraḥ /
MBh, 12, 285, 37.1 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ /
MBh, 12, 303, 11.1 manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ /
MBh, 13, 1, 76.2 ityetad vacanaṃ śrutvā babhūva vigatajvaraḥ /
MBh, 13, 20, 74.2 vyagamat tad ahaḥśeṣaṃ manasā vyākulena tu //
MBh, 13, 21, 8.3 vyagamaccāpyahaḥśeṣaṃ tataḥ saṃdhyāgamat punaḥ //
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 71, 8.2 kathaṃ ca puruṣāstatra gacchanti vigatajvarāḥ //
MBh, 13, 89, 2.2 agnīn ādhāya sāpatyo yajeta vigatajvaraḥ //
MBh, 13, 102, 29.2 agastyaḥ paramaprīto babhūva vigatajvaraḥ //
MBh, 13, 109, 58.1 svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ /
MBh, 13, 110, 83.1 tatrāmaravarastrībhir modate vigatajvaraḥ /
MBh, 13, 113, 27.1 evaṃ sukhasamāyukto ramate vigatajvaraḥ /
MBh, 13, 126, 29.1 tato vigatasaṃtrāsā vayam apyarikarśana /
MBh, 13, 127, 20.2 vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ //
MBh, 13, 129, 53.2 atītapātrasaṃcāre kāle vigatabhaikṣake //
MBh, 13, 141, 26.3 aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ //
MBh, 14, 5, 26.1 bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ /
MBh, 14, 63, 17.1 tato niśā sā vyagamanmahātmanāṃ saṃśṛṇvatāṃ viprasamīritā giraḥ /
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 15, 33, 11.2 api me jananī ceyaṃ śuśrūṣur vigataklamā /
MBh, 15, 40, 15.2 nirvairā nirahaṃkārā vigatakrodhamanyavaḥ //
MBh, 15, 41, 1.3 vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ //
MBh, 15, 41, 1.3 vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ //
MBh, 18, 3, 3.2 samāgateṣu deveṣu vyagamat tat tamo nṛpa //
MBh, 18, 3, 27.1 atra snātasya te bhāvo mānuṣo vigamiṣyati /
MBh, 18, 3, 33.2 viśuddho 'si mahābhāga sukhī vigatakalmaṣaḥ //