Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6186
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kīdṛśo jāpako yāti nirayaṃ varṇayasva me / (1.2) Par.?
kautūhalaṃ hi me jātaṃ tad bhavān vaktum arhati // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ / (2.2) Par.?
dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha // (2.3) Par.?
amūni yāni sthānāni devānāṃ paramātmanām / (3.1) Par.?
nānāsaṃsthānavarṇāni nānārūpaphalāni ca // (3.2) Par.?
divyāni kāmacārīṇi vimānāni sabhāstathā / (4.1) Par.?
ākrīḍā vividhā rājan padminyaścāmalodakāḥ // (4.2) Par.?
caturṇāṃ lokapālānāṃ śukrasyātha bṛhaspateḥ / (5.1) Par.?
marutāṃ viśvadevānāṃ sādhyānām aśvinor api // (5.2) Par.?
rudrādityavasūnāṃ ca tathānyeṣāṃ divaukasām / (6.1) Par.?
ete vai nirayāstāta sthānasya paramātmanaḥ // (6.2) Par.?
abhayaṃ cānimittaṃ ca na ca kleśabhayāvṛtam / (7.1) Par.?
dvābhyāṃ muktaṃ tribhir muktam aṣṭābhistribhir eva ca // (7.2) Par.?
caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam / (8.1) Par.?
apraharṣam anānandam aśokaṃ vigataklamam // (8.2) Par.?
kālaḥ saṃpacyate tatra na kālastatra vai prabhuḥ / (9.1) Par.?
sa kālasya prabhū rājan svargasyāpi tatheśvaraḥ // (9.2) Par.?
ātmakevalatāṃ prāptastatra gatvā na śocati / (10.1) Par.?
īdṛśaṃ paramaṃ sthānaṃ nirayāste ca tādṛśāḥ // (10.2) Par.?
ete te nirayāḥ proktāḥ sarva eva yathātatham / (11.1) Par.?
tasya sthānavarasyeha sarve nirayasaṃjñitāḥ // (11.2) Par.?
Duration=0.03543496131897 secs.