Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 98, 4.2 saṃ nau badhnāmi saṃbandhanena yathāsāvāvicartyāv ā mṛtyor ā parāvataḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 10.2 yasyās te vicṛtāmasy aṅgamaṅgaṃ paruṣ paruḥ //
AVŚ, 9, 3, 18.1 iṭasya te vicṛtāmy apinaddham aporṇuvan /
AVŚ, 14, 1, 56.2 tām anvartiṣye sakhibhir navagvaiḥ ka imān vidvān vicacarta pāśān //
Kauśikasūtra
KauśS, 4, 9, 5.1 śālān granthīn vicṛtati //
KauśS, 6, 2, 15.0 vicṛtati //
KauśS, 10, 1, 23.0 pra tvā muñcāmīti veṣṭaṃ vicṛtati //
KauśS, 10, 2, 28.1 ahaṃ vi ṣyāmi pra tvā muñcāmīti yoktraṃ vicṛtati //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
KauśS, 11, 8, 26.0 ato yajñopavītī pitryupavītī barhir gṛhītvā vicṛtya saṃnahanaṃ dakṣiṇāparam aṣṭamadeśam abhyavāsyet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 12.1 vicṛtto varuṇasya pāśaḥ /
MS, 1, 3, 39, 6.8 vicṛtto varuṇasya pāśaḥ /
MS, 2, 7, 12, 2.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
MS, 2, 7, 12, 3.2 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
Vaitānasūtra
VaitS, 1, 4, 12.1 vedaḥ svastir iti vedaṃ vicṛtati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 63.1 namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
VSM, 12, 65.1 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicṛtyam /
Āpastambaśrautasūtra
ĀpŚS, 18, 16, 9.1 indrasya yonir asi janadhā iti kṛṣṇaviṣāṇayā vāsāṃsi vicacṛte /
Ṛgveda
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 3.4 ṣaṣṭiśca adhvaryū navatiśca pāśā antarā dyāvāpṛthivī vicṛttāḥ /