Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
MPur, 2, 26.1 avijñeyam avijñātaṃ jagat sthāsnu cariṣṇu ca /
MPur, 10, 34.1 yeṣāṃ yatra rucistattaddeyaṃ tebhyo vijānatā /
MPur, 16, 6.1 adaivaṃ tadvijānīyātpārvaṇaṃ parvasu smṛtam /
MPur, 16, 34.2 prācīnāvītinā kāryamataḥ sarvaṃ vijānatā //
MPur, 17, 5.2 tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā //
MPur, 17, 12.1 vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā /
MPur, 26, 4.1 evaṃ jñātvā vijānīhi yadbravīmi tapodhana /
MPur, 27, 13.1 hateyamiti vijñāya śarmiṣṭhā pāpaniścayā /
MPur, 27, 22.2 tāmatha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ /
MPur, 28, 1.3 devayāni vijānīhi tena sarvamidaṃ jitam //
MPur, 28, 3.2 devayāni vijānīhi tena sarvamidaṃ jitam //
MPur, 30, 23.3 durādharṣataro vipraḥ puruṣeṇa vijānatā //
MPur, 38, 5.2 evaṃ pradhāryātmahite niviṣṭo yo vartate sa vijānāti dhīraḥ //
MPur, 44, 46.2 imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ /
MPur, 47, 59.1 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ /
MPur, 47, 189.1 kāvyaṃ māṃ vo vijānīdhvaṃ toṣito giriśo vibhuḥ /
MPur, 53, 64.2 vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam //
MPur, 83, 9.2 dhānyaśailādayo deyā yathāśāstraṃ vijānatā //
MPur, 110, 12.2 siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam //
MPur, 110, 13.1 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai /
MPur, 113, 32.1 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare /
MPur, 113, 34.1 tayormadhye tu vijñeyo meruryatra tvilāvṛtam /
MPur, 113, 52.1 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ /
MPur, 114, 82.2 hemakūṭe tu vijñeyā gandharvāḥ sāpsarogaṇāḥ //
MPur, 121, 63.2 evameva tu vijñeyā siddhiḥ parvatavāsinām //
MPur, 122, 24.1 somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram /
MPur, 122, 50.2 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ //
MPur, 122, 61.1 mandaraḥ saiva vijñeyaḥ sarvadhātumayaḥ śubhaḥ /
MPur, 122, 65.2 unnatasya tu vijñeyaṃ varṣaṃ lohitasaṃjñakam //
MPur, 122, 71.2 sītā dvitīyā vijñeyā sā caiva hi niśā smṛtā //
MPur, 122, 72.1 pavitrā tṛtīyā vijñeyā vitṛṣṇāpi ca yā punaḥ /
MPur, 122, 73.2 puṇḍrā ṣaṣṭhī tu vijñeyā punaścaiva vibhāvarī //
MPur, 122, 103.1 śālmalānteṣu vijñeyaṃ dvīpeṣu triṣu sarvataḥ /
MPur, 123, 2.2 tasmindvīpe tu vijñeyau parvatau dvau samāhitau //
MPur, 123, 4.1 śātakaumbhamayaḥ śrīmānvijñeyaḥ sumahācitaḥ /
MPur, 126, 48.2 tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ //
MPur, 127, 22.1 uttānapādastasyātha vijñeyaḥ sottaro hanuḥ /
MPur, 127, 22.2 yajño'dharastu vijñeyo dharmo mūrdhānamāśritaḥ //
MPur, 128, 28.2 candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ //
MPur, 128, 47.2 śukro daityastu vijñeyo bhārgavo'surayājakaḥ //
MPur, 128, 64.1 bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ /
MPur, 128, 69.1 sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ /
MPur, 128, 79.1 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ /
MPur, 137, 17.2 yatra madvarakauśalyaṃ vijñātaṃ na vṛtaṃ budhaiḥ //
MPur, 141, 15.1 pitara ṛtavo'rdhamāsā vijñeyā ṛtusūnavaḥ /
MPur, 145, 12.1 krameṇaitena vijñeye hrāsavṛddhī yuge yuge /
MPur, 145, 17.2 gāvo'jāśvāśca vijñeyā hastinaḥ pakṣiṇo mṛgāḥ //
MPur, 145, 40.1 vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārta ucyate /
MPur, 145, 86.2 ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ //
MPur, 145, 110.1 ityete sapta vijñeyā vāsiṣṭhā brahmavādinaḥ /
MPur, 145, 113.1 trayodaśaite vijñeyā brahmiṣṭhāḥ kauśikā varāḥ /
MPur, 145, 115.1 kṣatriyāṇāṃ varā hyete vijñeyā mantravādinaḥ /
MPur, 152, 20.1 athācyuto'pi vijñāya dānavasya cikīrṣitam /
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 174.1 tvaṃ me sarvaṃ vijānāsi satyavāgasi cāpyataḥ /
MPur, 154, 321.2 bhagavanto vijānanti prāṇināṃ mānasaṃ hitam //
MPur, 154, 384.1 trilocanaṃ vijānīhi surakāryapracoditāḥ /
MPur, 155, 7.2 ādityaśca vijānāti bhagavāndvādaśātmakaḥ //
MPur, 164, 18.2 yadvijñātuṃ mayā śakyamṛṣimātreṇa sattamāḥ //
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
MPur, 167, 49.1 kiṃsaṃjñaścaiva bhagavāṁl loke vijñāyase prabho /
MPur, 168, 13.1 taṃ yogavantaṃ vijñāya sampūrṇaiśvaryamuttamam /