Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsya uvāca / (1.1) Par.?
āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ / (1.2) Par.?
chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam // (1.3) Par.?
tato mahātmātibalo matiṃ lokasya sarjane / (2.1) Par.?
mahatāṃ pañcabhūtānāṃ viśvo viśvamacintayat // (2.2) Par.?
tasya cintayamānasya nirvāte saṃsthite'rṇave / (3.1) Par.?
nirākāśe toyamaye sūkṣme jagati gahvare // (3.2) Par.?
īṣatsaṃkṣobhayāmāsa so'rṇavaṃ salilāśrayaḥ / (4.1) Par.?
anantarormibhiḥ sūkṣmamatha chidramabhūtpurā // (4.2) Par.?
śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ / (5.1) Par.?
sa labdhvāntaramakṣobhyo vyavardhata samīraṇaḥ // (5.2) Par.?
vivardhatā balavatā vegādvikṣobhito'rṇavaḥ / (6.1) Par.?
tasyārṇavasya kṣubdhasya tasminnambhasi manthite / (6.2) Par.?
kṛṣṇavartmā samabhavatprabhurvaiśvānaro mahān // (6.3) Par.?
tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu / (7.1) Par.?
kṣayājjalanidheśchidramabhavadvistṛtaṃ nabhaḥ // (7.2) Par.?
ātmatejodbhavāḥ puṇyā āpo'mṛtarasopamāḥ / (8.1) Par.?
ākāśaṃ chidrasambhūtaṃ vāyurākāśasaṃbhavaḥ // (8.2) Par.?
ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam / (9.1) Par.?
dṛṣṭvā prīto mahādevo mahābhūtavibhāvanaḥ // (9.2) Par.?
dṛṣṭvā bhūtāni bhagavāṃl lokasṛṣṭyarthamuttamam / (10.1) Par.?
brahmaṇo janmasahitaṃ bahurūpo vyacintayat // (10.2) Par.?
caturyugābhisaṃkhyāte sahasrayugaparyaye / (11.1) Par.?
bahujanmā hi viśvātmā brahmaṇo havirucyate // (11.2) Par.?
yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām / (12.1) Par.?
jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām // (12.2) Par.?
taṃ yogavantaṃ vijñāya sampūrṇaiśvaryamuttamam / (13.1) Par.?
pade brahmaṇi viśveśaṃ nyayojayata yogavit // (13.2) Par.?
tatastasminmahātoye mahīśo hariracyutaḥ / (14.1) Par.?
jale krīḍaṃśca vidhivanmodate sarvalokakṛt // (14.2) Par.?
padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstadā / (15.1) Par.?
sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam // (15.2) Par.?
hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam / (16.1) Par.?
virājate kamalamudāravarcasaṃ mahātmanastanuruhacārudarśanam // (16.2) Par.?
Duration=0.12618088722229 secs.