Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 37.1 ata ūrdhvaṃ doṣakālabalādīnavekṣya kaṣāyālepanabandhāhārācārān vidadhyāt //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 21, 5.1 tatra vā gatigandhanayor iti dhātuḥ tapa saṃtāpe śliṣa āliṅgane eteṣāṃ kṛdvihitaiḥ pratyayair vātaḥ pittaṃ śleṣmeti ca rūpāṇi bhavanti //
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Sū., 36, 11.2 vyavasthito na kālo 'sti tatra sarvo vidhīyate //
Su, Sū., 37, 20.2 rasakriyā vidhātavyā śodhanī śodhaneṣu ca //
Su, Sū., 37, 29.2 rasakriyāṃ ropaṇārthe vidadhīta yathākramam //
Su, Sū., 39, 10.1 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt /
Su, Sū., 39, 10.4 tasmāt samam eva vidadhyāt //
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Sū., 44, 14.2 vairecane 'nyair api vaidalaiḥ syādevaṃ vidadhyādvamanauṣadhaiś ca //
Su, Sū., 44, 59.2 bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //
Su, Sū., 44, 90.2 bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt //
Su, Sū., 46, 321.2 lavaṇaṃ kaṭukaṃ chedi vihitaṃ kaṭu cocyate //
Su, Sū., 46, 470.1 teṣu tatkālavihitamaparāhṇe praśasyate /
Su, Sū., 46, 478.2 yadyat svādutaraṃ tattadvidadhyāduttarottaram //
Su, Sū., 46, 532.2 sa bhūmipālāya vidhātumauṣadhaṃ mahātmanāṃ cārhati sūrisattamaḥ //
Su, Nid., 10, 9.2 abhyantaraṃ praviśati pravidārya tasya sthānāni pūrvavihitāni tataḥ sa pūyaḥ //
Su, Śār., 2, 23.2 tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 1, 31.1 yathāsvamauṣadhaiḥ siddhaṃ snehapānaṃ vidhīyate /
Su, Cik., 1, 74.1 cūrṇaṃ vidadhyānmatimān prāksthānokto vidhiryathā /
Su, Cik., 1, 85.1 mṛdvī kriyā vidhātavyā śoṇitaṃ cāpi mokṣayet /
Su, Cik., 1, 109.2 adhaḥkāye viśeṣeṇa tatra vastirvidhīyate //
Su, Cik., 1, 111.2 rohaty api ca niḥśaṅkastasmād bandho vidhīyate //
Su, Cik., 1, 125.2 śirovirecanaṃ teṣu vidadhyātkuśalo bhiṣak //
Su, Cik., 1, 130.2 sadyovraṇeṣvāyateṣu kṣaudrasarpirvidhīyate //
Su, Cik., 1, 131.2 nivṛttahastoddharaṇā yantraṃ teṣu vidhīyate //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 2, 26.1 vātaghnauṣadhasiddhaiśca snehair bastirvidhīyate /
Su, Cik., 2, 47.2 snehapānādṛte cāpi payaḥpānaṃ vidhīyate //
Su, Cik., 3, 13.1 pariṣekaṃ pradehaṃ ca vidadhyācchītam eva ca /
Su, Cik., 3, 42.2 utpalasya ca nālena kṣīrapānaṃ vidhīyate //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 22.1 etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt /
Su, Cik., 10, 3.2 kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 7.1 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyam ariṣṭakalpena vidadhyāt evaṃ tilādīnāṃ kṣāreṣu sālasārādau nyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt //
Su, Cik., 10, 8.2 evaṃ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt //
Su, Cik., 10, 12.4 evaṃ nyagrodhādāvārevatādiṣu ca vidadhyāt //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 15, 9.1 auṣadhāni ca vidadhyādyathoktāni /
Su, Cik., 17, 3.2 sādhyeṣu tatpathyagaṇair vidadhyādghṛtāni sekāṃś ca tathopadehān //
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 17, 14.2 gomūtrapiṣṭo vihitaḥ pradeho hanyādvisarpaṃ kaphajaṃ sa śīghram //
Su, Cik., 17, 28.1 sugandhikāmocarasāhipuṣpaṃ rodhraṃ vidadhyād api dhātakīṃ ca /
Su, Cik., 17, 34.1 yā dvivraṇīye 'bhihitāstu vartyastāḥ sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 39.1 duṣṭavraṇe yadvihitaṃ ca tailaṃ tat sarvanāḍīṣu bhiṣagvidadhyāt /
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 17, 45.2 rogaṃ stanotthitamavekṣya bhiṣagvidadhyādyadvidradhāvabhihitaṃ bahuśo vidhānam //
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 18, 3.1 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ /
Su, Cik., 18, 4.1 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt /
Su, Cik., 18, 5.2 gojī ca piṣṭā saha tālapatryā granthau vidheyo 'nilaje pralepaḥ //
Su, Cik., 18, 14.2 dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt //
Su, Cik., 18, 20.1 tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham /
Su, Cik., 18, 24.1 granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt /
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 18, 37.2 lepaṃ vidadhyāt kṛmayo yathātra mūrchanti muñcantyatha makṣikāśca //
Su, Cik., 18, 38.1 alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṃ vidadhīta paścāt /
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 18, 40.1 śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam /
Su, Cik., 18, 42.1 vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe /
Su, Cik., 18, 50.2 pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit //
Su, Cik., 21, 10.1 avamanthe gate pākaṃ bhinne tailaṃ vidhīyate /
Su, Cik., 21, 14.1 rasakriyā vidhātavyā likhite śataponake /
Su, Cik., 22, 4.1 vidadhyādoṣṭhakope tu sālvaṇaṃ copanāhane /
Su, Cik., 22, 5.2 yaṣṭīmadhukacūrṇaṃ tu vidadhyāt pratisāraṇam //
Su, Cik., 22, 8.2 kṣaudrayuktaṃ vidhātavyametacca pratisāraṇam //
Su, Cik., 22, 76.2 vidadhyāt kavalān vīkṣya doṣaṃ tailaghṛtair api //
Su, Cik., 25, 35.1 pakvaṃ ca lauhe 'bhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ /
Su, Cik., 31, 35.2 kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate //
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 9.2 āsthāpanadravyapramāṇaṃ tu vihitaṃ dvādaśaprasṛtāḥ /
Su, Cik., 35, 11.1 vraṇanetram aṣṭāṅgulaṃ mudgavāhisroto vraṇamavekṣya yathāsvaṃ snehakaṣāye vidadhīta //
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Su, Cik., 35, 20.2 tasmād viśuddhadehasya snehabastirvidhīyate //
Su, Cik., 36, 5.3 ṛju netraṃ vidheyaṃ syāttatra samyagvijānatā //
Su, Cik., 37, 6.1 snehavastirvidheyastu nāviśuddhasya dehinaḥ /
Su, Cik., 37, 9.2 paktvā bastau vidhātavyaṃ mūḍhavātānulomanam //
Su, Cik., 37, 71.1 vidheyā bastayasteṣāmantarā tu nirūhaṇam /
Su, Cik., 37, 99.2 snehabastāvanāyāte nānyaḥ sneho vidhīyate //
Su, Cik., 37, 102.2 pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitām //
Su, Cik., 37, 105.2 vidheyaṃ cāṅgulaṃ tāsāṃ vidhivadvakṣyate yathā //
Su, Cik., 37, 111.2 śanaiḥ śanair ghṛtābhyaktaṃ vidadhyādaṅgulāni ṣaṭ //
Su, Cik., 38, 13.2 yathāgnidoṣaṃ mātreyaṃ bhojanasya vidhīyate //
Su, Cik., 38, 17.1 annopastambhite koṣṭhe snehabastirvidhīyate /
Su, Cik., 38, 28.2 nirūheṣu yathālābhameṣa vargo vidhīyate //
Su, Cik., 38, 78.2 vidheyā bastayaḥ pitte sasarpiṣkāḥ saśarkarāḥ //
Su, Cik., 38, 88.2 samasteṣvathavā samyagvidheyāḥ snehabastayaḥ //
Su, Cik., 38, 104.2 bastireṣa vidhātavyaḥ saśatāhvaḥ sasaindhavaḥ //
Su, Cik., 38, 117.2 mṛdukoṣṭhāśca ye teṣāṃ vidheyā mādhutailikāḥ //
Su, Cik., 40, 22.1 tatra yaḥ snehanārthaṃ śūnyaśirasāṃ grīvāskandhorasāṃ ca balajananārthaṃ dṛṣṭiprasādajananārthaṃ vā sneho vidhīyate tasmin vaiśeṣiko nasyaśabdaḥ /
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 57.2 śleṣmasthānāvirodhitvātteṣu tailaṃ vidhīyate //
Su, Ka., 1, 16.1 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ /
Su, Ka., 1, 76.1 samīkṣyopadravāṃstasya vidadhīta cikitsitam /
Su, Ka., 1, 77.1 pānālepananasyeṣu vidadhītāñjaneṣu ca /
Su, Ka., 3, 15.1 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ /
Su, Utt., 1, 24.2 vidadhyānnetrajā rogā balavantaḥ syuranyathā //
Su, Utt., 11, 6.1 svedaṃ vidadhyāt athavānulepaṃ barhiṣṭhaśuṇṭhīsurakāṣṭhakuṣṭhaiḥ /
Su, Utt., 11, 10.1 piṣṭvāñjanārthe kaphajeṣu dhīmān vartīrvidadhyānnayanāmayeṣu /
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Su, Utt., 12, 23.1 dvāvimau vihitau yogāvañjane 'rjunanāśanau /
Su, Utt., 12, 47.1 snehādibhiḥ samyagapāsya doṣāṃstṛptiṃ vidhāyātha yathāsvameva /
Su, Utt., 12, 49.1 patraṃ phalaṃ cāmalakasya paktvā kriyāṃ vidadhyādathavāñjanārthe /
Su, Utt., 14, 11.1 sarveṣveteṣu vihitaṃ vidhānaṃ snehapūrvakam /
Su, Utt., 16, 5.2 dattvā ca sarpirmadhunāvaśeṣaṃ kuryādvidhānaṃ vihitaṃ vraṇe yat //
Su, Utt., 17, 32.1 samīraje tailayutāṃ kaphātmake madhupragāḍhāṃ vidadhīta yuktitaḥ /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 66.1 snehādyairupapannasya vyadho bhūyo vidhīyate /
Su, Utt., 17, 99.2 dṛṣṭisthairyārtham etattu vidadhyādañjane hitam //
Su, Utt., 18, 42.1 tasmāt pariharan doṣān vidadhyāttau sukhāvahau /
Su, Utt., 18, 61.1 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi /
Su, Utt., 19, 8.1 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca /
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 21, 9.1 aśvatthapatrakhallaṃ vā vidhāya bahupatrakam /
Su, Utt., 24, 35.2 tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān //
Su, Utt., 26, 11.1 vidadhyāttraivṛtaṃ dhīmān balātailamathāpi vā /
Su, Utt., 26, 30.2 sūryāvarte vidhātavyaṃ nasyakarmādibheṣajam //
Su, Utt., 26, 37.2 āhāraśca vidhātavyo vātapittavināśanaḥ //
Su, Utt., 38, 29.2 pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak //
Su, Utt., 38, 30.2 kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca //
Su, Utt., 39, 98.2 mṛdu pracchardanaṃ tadvatkaphajeṣu vidhīyate //
Su, Utt., 39, 182.1 antardāhe vidhātavyamebhiścānyaiśca śītalaiḥ /
Su, Utt., 39, 273.1 kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate /
Su, Utt., 40, 45.2 prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime //
Su, Utt., 40, 58.1 tīkṣṇoṣṇavarjyamenaṃ tu vidadhyātpittaje bhiṣak /
Su, Utt., 40, 143.1 bastiṃ vidadhyādbhiṣagapramattaḥ pravāhikāmūtrapurīṣasaṅge /
Su, Utt., 40, 166.1 karmadoṣakṣayakṛtā teṣāṃ siddhirvidhīyate /
Su, Utt., 41, 52.1 prasthe ghṛtasya dviguṇaṃ ca dadyāt kṣaudraṃ tato manthahataṃ vidadhyāt /
Su, Utt., 41, 55.1 plīhodaroktaṃ vihitaṃ ca sarpistrīṇyeva cānyāni hitāni cātra /
Su, Utt., 42, 60.1 kṛtvā pāyau vidhātavyā vartayo maricottarāḥ /
Su, Utt., 43, 19.2 balātailair vidadhyācca bastiṃ bastiviśāradaḥ //
Su, Utt., 44, 17.2 sarpirmadhubhyāṃ vidadhīta vāpi śāstrapradeśābhihitāṃśca yogān //
Su, Utt., 45, 14.1 laṅghitasya tataḥ peyāṃ vidadhyāt svalpataṇḍulām /
Su, Utt., 45, 17.2 rasāśca pārāvataśaṅkhakūrmajāstathā yavāgvo vihitā ghṛtottarāḥ //
Su, Utt., 45, 19.2 bhiṣagvidadhyāccaturaḥ samākṣikān hitāya lehānasṛjaḥ praśāntaye //
Su, Utt., 45, 43.1 evaṃvidhā uttarabastayaśca mūtrāśayasthe rudhire vidheyāḥ /
Su, Utt., 48, 16.2 vilobhanaṃ cātra hitaṃ vidheyaṃ syāddāḍimāmrātakamātuluṅgaiḥ //
Su, Utt., 52, 23.1 vidhāya vartīśca payo 'nupānaṃ dhūmaṃ pibedvātabalāsakāsī /
Su, Utt., 52, 26.1 yat plīhni sarpirvihitaṃ ṣaḍaṅgaṃ tadvātakāsaṃ jayati prasahya /
Su, Utt., 52, 47.3 śatāvarīnāgabalāvipakvaṃ ghṛtaṃ vidheyaṃ ca hitāya kāsinām //
Su, Utt., 54, 37.1 indraluptavidhiścāpi vidheyo romabhojiṣu /
Su, Utt., 55, 19.2 vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye //
Su, Utt., 58, 28.1 vidadhyānmatimāṃstatra vidhiṃ cāśmarināśanam /
Su, Utt., 60, 33.2 asurāya yathākālaṃ vidadhyāccatvarādiṣu //
Su, Utt., 60, 41.1 nasyābhyañjanasekeṣu vidadhyādyogatattvavit /
Su, Utt., 60, 52.1 avapīḍe 'ñjane caiva vidadhyād guṭikīkṛtam /
Su, Utt., 60, 52.2 vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā //