Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 11, 14.1 ahiṃsā satyavacanaṃ kṣamā ceti viniścitam /
MBh, 1, 50, 9.1 ṛtviksamo nāsti lokeṣu caiva dvaipāyaneneti viniścitaṃ me /
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 96, 51.1 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ /
MBh, 1, 122, 11.1 sa viniścitya manasā pāñcālaṃ prati buddhimān /
MBh, 1, 150, 19.1 nedaṃ lobhān na cājñānān na ca mohād viniścitam /
MBh, 1, 154, 16.2 sa viniścitya manasā pāñcālyaṃ prati buddhimān /
MBh, 1, 165, 42.2 balābalaṃ viniścitya tapa eva paraṃ balam //
MBh, 1, 205, 18.1 evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ /
MBh, 1, 211, 24.2 tato 'rjunaśca kṛṣṇaśca viniścityetikṛtyatām /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 1, 212, 1.232 viniścitya tataḥ pārthaḥ subhadrām idam abravīt /
MBh, 1, 212, 1.333 viniścitya tayā pārthaḥ subhadrām idam abravīt /
MBh, 2, 5, 20.1 kaccid arthān viniścitya laghumūlān mahodayān /
MBh, 2, 61, 35.2 iyaṃ tvanekavaśagā bandhakīti viniścitā //
MBh, 3, 30, 16.2 na krodho 'bhyantaras tasya bhavatīti viniścitam //
MBh, 3, 33, 23.1 manasārthān viniścitya paścāt prāpnoti karmaṇā /
MBh, 3, 33, 27.1 kuśalena kṛtaṃ karma kartrā sādhu viniścitam /
MBh, 3, 37, 2.1 sa muhūrtam iva dhyātvā viniścityetikṛtyatām /
MBh, 3, 54, 15.1 sā viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 57, 20.1 taiḥ sametya viniścitya so 'nujñāto mahīpate /
MBh, 3, 59, 13.1 sa viniścitya bahudhā vicārya ca punaḥ punaḥ /
MBh, 3, 95, 24.2 yadyeṣa kāmaḥ subhage tava buddhyā viniścitaḥ /
MBh, 3, 199, 13.1 satyānṛte viniścitya atrāpi vidhir ucyate /
MBh, 3, 227, 24.2 tad eva ca viniścitya dadṛśuḥ kurusattamam //
MBh, 4, 9, 14.2 śataṃ sahasrāṇi samāhitāni varṇasya varṇasya viniścitā guṇaiḥ /
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 10, 25.2 satyavādī hyadīnaśca dharmavit suviniścitaḥ //
MBh, 5, 33, 43.1 ekayā dve viniścitya trīṃścaturbhir vaśe kuru /
MBh, 5, 59, 3.1 balābale viniścitya yāthātathyena buddhimān /
MBh, 5, 142, 26.1 iti kuntī viniścitya kāryaṃ niścitam uttamam /
MBh, 5, 171, 8.1 etad buddhyā viniścitya manasā bharatarṣabha /
MBh, 5, 176, 37.1 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana /
MBh, 6, BhaGī 13, 4.2 brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ //
MBh, 8, 24, 130.2 kuru śalya viniścitya mā bhūd atra vicāraṇā //
MBh, 8, 49, 30.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 9, 11, 44.1 bhartṛpiṇḍavimokṣārthaṃ bhartṛkāryaviniścitāḥ /
MBh, 10, 1, 54.1 sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ /
MBh, 10, 2, 8.1 tayor daivaṃ viniścitya svavaśenaiva vartate /
MBh, 12, 16, 24.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 12, 21, 16.1 ya evaṃ vartate rājā rājadharmaviniścitaḥ /
MBh, 12, 54, 32.2 tāvat tasyākṣayaṃ sthānaṃ bhavatīti viniścitam //
MBh, 12, 110, 6.2 satyānṛte viniścitya tato bhavati dharmavit //
MBh, 12, 143, 9.1 evam uktvā viniścitya raudrakarmā sa lubdhakaḥ /
MBh, 12, 145, 2.2 iti buddhyā viniścitya gamanāyopacakrame //
MBh, 12, 149, 13.1 viniścityātha ca tataḥ saṃtyajantaḥ svam ātmajam /
MBh, 12, 162, 47.2 pratyuvāca tato rājan viniścitya tadārtavat //
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
MBh, 13, 10, 69.1 vaktavyam iha pṛṣṭena viniścitya viparyayam /
MBh, 13, 91, 11.2 tāni sarvāṇi manasā viniścitya tapodhanaḥ //
MBh, 14, 12, 14.1 etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim /
MBh, 14, 32, 13.1 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 16.1 etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā /