Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 44, 22.1 kṛtvā vinyasya tanmadhye tadāsanavaraṃ śubham /
LiPur, 1, 76, 50.1 vāmetaraṃ suvinyasya vāme cāliṅgya cādrijām /
LiPur, 1, 78, 16.2 sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ //
LiPur, 1, 85, 64.2 oṅkāraṃ saṃpuṭīkṛtya sarvāṅgeṣu ca vinyaset //
LiPur, 1, 85, 76.2 itthamaṅgāni vinyasya tato vai bandhayeddiśaḥ //
LiPur, 1, 85, 82.1 evaṃ vinyasya medhāvī śuddhakāyo dṛḍhavrataḥ /
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 21, 8.1 vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset /
LiPur, 2, 21, 9.2 puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham //
LiPur, 2, 21, 36.1 kalaśānvinyasetpañca pañcabhirbrāhmaṇaistataḥ /
LiPur, 2, 21, 44.1 śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet /
LiPur, 2, 22, 17.1 tale ca tarjanyaṅguṣṭhaṃ muṣṭibhāgāni vinyaset /
LiPur, 2, 22, 38.3 saṃhitāṃ caiva vinyasya kavacenāvaguṇṭhya ca //
LiPur, 2, 22, 72.1 prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 18.1 hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset /
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 26, 11.2 itthaṃ jñānakriyāmevaṃ vinyasya ca vidhānataḥ //
LiPur, 2, 27, 27.2 vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset //
LiPur, 2, 27, 39.1 teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt /
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
LiPur, 2, 36, 3.2 maṇḍale vinyasellakṣmīṃ sarvālaṅkārasaṃyutām //
LiPur, 2, 37, 2.2 vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham //
LiPur, 2, 37, 15.2 padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ //
LiPur, 2, 47, 29.2 sarvadhānyasamopetaṃ śilāyāmapi vinyaset //
LiPur, 2, 47, 31.2 viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset //
LiPur, 2, 47, 33.1 rudrādhyāyena vā sarvaṃ parimṛjya ca vinyaset /
LiPur, 2, 47, 36.1 athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset /
LiPur, 2, 47, 41.1 vidyeśvarāṇāṃ kuṃbheṣu hemaratnādi vinyaset /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 48, 1.3 svair mantrair yāgakuṇḍāni vinyasyaikaikameva ca //
LiPur, 2, 51, 3.2 anayā vidyayā tasmin vinyaset kāñcanena ca //