Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 28.2 saubhāgyam asyai dattvā daurbhāgyair viparetana //
AVŚ, 14, 2, 29.2 varco nv asyai saṃdattāthāstaṃ viparetana //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 4.3 saubhāgyam asyai dattvāyāthāstaṃ viparetana /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 17.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Jaiminīyabrāhmaṇa
JB, 1, 126, 7.0 tāḥ sametya yathāyatham eva punar viparāyanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 45.2 saubhāgyam asyai dattvāyāthāstaṃ viparetaneti vīkṣitān anumantrayate //
Mānavagṛhyasūtra
MānGS, 1, 12, 1.2 saubhāgyamasyai dattvāyāthāstaṃ viparetana /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 9.1 athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti //
Vārāhagṛhyasūtra
VārGS, 14, 25.2 saubhāgyamasyai dattvā yathārthaṃ viparetana /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 7.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 12.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 17.3 athaita ekaikam evolmukam ādāya yathādhiṣṇyaṃ viparāyanti /