Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding, seven steps

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7389
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava // (1.1) Par.?
viṣṇus tvā nayatv iti sarvatrānuṣajati // (2.1) Par.?
niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati // (3.1) Par.?
uttarata ekeṣām // (4.1) Par.?
tata enāṃ mūrdhany abhiṣiñcati āpaḥ śivāḥ śivatamāḥ śāntāḥ śāntatamās tās te kṛṇvantu bheṣajam iti // (5.1) Par.?
āpo hi ṣṭheti ca tisṛbhiḥ // (6.1) Par.?
athaināṃ sūryam udīkṣayati tac cakṣur iti // (7.1) Par.?
athāsyai dakṣiṇāṃsam adhi hṛdayam ālabhate mama vrate te hṛdayaṃ dadhāmi mama cittam anu cittaṃ te astu mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti // (8.1) Par.?
athainām abhimantrayate sumaṅgalīr iyam vadhūr imāṃ sameta paśyata saubhāgyam asyai dattvāyāthāstaṃ viparetaneti // (9.1) Par.?
tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ / (10.1) Par.?
iho sahasradakṣiṇo yajña iha pūṣā niṣīdantv iti // (10.2) Par.?
grāmavacanaṃ ca kuryuḥ // (11.1) Par.?
vivāhaśmaśānayor grāmaṃ praviśatād iti vacanāt // (12.1) Par.?
tasmāt tayor grāmaḥ pramāṇam iti śruteḥ // (13.1) Par.?
ācāryāya varaṃ dadāti // (14.1) Par.?
gaur brāhmaṇasya varaḥ // (15.1) Par.?
grāmo rājanyasya // (16.1) Par.?
aśvo vaiśyasya // (17.1) Par.?
adhirathaṃ śataṃ duhitṛmate // (18.1) Par.?
astamite dhruvaṃ darśayati / (19.1) Par.?
dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti // (19.2) Par.?
sā yadi na paśyet paśyāmīty eva brūyāt // (20.1) Par.?
trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ // (21.1) Par.?
Duration=0.049225807189941 secs.