Occurrences

Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.1 viproṣya hariṇī dūrve ādāya gṛhān upodeti /
Gautamadharmasūtra
GautDhS, 1, 2, 33.1 viproṣyopasaṃgrahaṇaṃ gurubhāryāṇām //
GautDhS, 1, 6, 2.1 abhigamya tu viproṣya //
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 2, 7, 33.1 viproṣya cānyonyena saha //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 13.0 viproṣyāṅgād aṅgād iti putrasya mūrdhānaṃ parigṛhṇīyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
Kāṭhakasaṃhitā
KS, 7, 11, 25.0 etair vā etau vyṛdhyete vipravasantau prāṇair apānais tejobhir vīryaiḥ //
Vārāhagṛhyasūtra
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
VārGS, 17, 22.0 viproṣya gṛhānupatiṣṭhet //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 18.0 viproṣya ca tad ahar eva paśyet //
ĀpDhS, 1, 11, 11.0 viproṣya ca samadhyayanaṃ tad ahaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 3.1 naikagrāmīṇam atithiṃ viproṣyāgatam eva ca /
Mahābhārata
MBh, 1, 198, 22.1 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ /
MBh, 3, 66, 17.2 ciraviproṣitāṃ mātar mām anujñātum arhasi //
MBh, 3, 79, 11.1 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim /
MBh, 4, 1, 6.1 dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam /
MBh, 5, 118, 10.1 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca /
MBh, 7, 23, 3.1 dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī /
MBh, 15, 8, 15.1 putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi /
Manusmṛti
ManuS, 2, 132.2 viproṣya tūpasaṃgrāhyā jñātisambandhiyoṣitaḥ //
ManuS, 2, 217.1 viproṣya pādagrahaṇam anvahaṃ cābhivādanam /
Rāmāyaṇa
Rām, Ay, 4, 25.1 viproṣitaś ca bharato yāvad eva purād itaḥ /
Rām, Ay, 95, 38.1 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā /
Kūrmapurāṇa
KūPur, 2, 14, 33.1 viproṣya pādagrahaṇamanvahaṃ cābhivādanam /
KūPur, 2, 14, 35.2 viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 32, 15.1 viproṣya pādagrahaṇam anvahaṃ cābhivādanam /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 2.2 bhikṣubhirvipravasite vijñānādeṣṭṛbhistava /
BhāgPur, 1, 6, 5.2 bhikṣubhirvipravasite vijñānādeṣṭṛbhirmama /
Bhāratamañjarī
BhāMañj, 14, 164.1 aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 15.1 sa tatra bahūni varṣāṇi vipravased viṃśatiṃ vā triṃśadvā catvāriṃśadvā pañcāśadvā //