Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 28.2 vibhajasveti cāhādau yadā jātā tadābhavat //
LiPur, 1, 17, 64.2 bījī vibhajya cātmānaṃ svecchayā tu vyavasthitaḥ //
LiPur, 1, 29, 72.1 vṛttibhiścānurūpābhistān vibhajya sutānmuniḥ /
LiPur, 1, 52, 9.1 vibhajyamānasalilā sā javenānilena ca /
LiPur, 1, 59, 9.2 saṃhṛtya tatprakāśārthaṃ tridhā vyabhajadīśvaraḥ //
LiPur, 1, 61, 51.2 dhruvaḥ kila grahāṇāṃ tu vibhaktānāṃ caturdiśam //
LiPur, 1, 67, 13.2 vyabhajacca tridhā rājyaṃ putrebhyo nāhuṣastadā //
LiPur, 1, 70, 13.2 saukṣmyāttena vibhaktaṃ tu yena tanmana ucyate //
LiPur, 1, 70, 99.2 tridhā vibhajya cātmānaṃ trailokyaṃ sampravartate //
LiPur, 1, 70, 136.2 viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ //
LiPur, 1, 70, 329.2 ātmānaṃ vibhajasveti proktā devena śaṃbhunā //
LiPur, 1, 96, 110.1 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā /
LiPur, 1, 99, 12.1 vibhajasveti viśveśaṃ viśvātmānamajo vibhuḥ /
LiPur, 2, 5, 100.1 vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram /
LiPur, 2, 21, 22.2 puruṣaṃ ca caturdhā vai vibhajya ca kalāmayam //
LiPur, 2, 22, 3.1 caturthenaiva vibhajenmalamekena śodhayet /
LiPur, 2, 22, 4.1 tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ /
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //