Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 2, 36.2 avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate //
Kir, 4, 27.1 mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā /
Kir, 5, 34.1 krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ /
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 8, 31.2 vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ //
Kir, 8, 32.2 taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā //
Kir, 9, 24.1 udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ /
Kir, 12, 45.1 kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ /
Kir, 13, 48.2 ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām //
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 16, 4.2 vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ //
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kir, 16, 61.1 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam /
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kir, 17, 21.2 śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse //