Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 156, 2.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ /
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 4, 42, 22.2 yathā na vibhramet senā tathā nītir vidhīyatām //
MBh, 6, BhaGī 16, 16.1 anekacittavibhrāntā mohajālasamāvṛtāḥ /
MBh, 6, 73, 70.2 vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ //
MBh, 6, 95, 45.1 pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ /
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 8, 35, 4.2 vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave /
MBh, 8, 55, 26.2 vyabhrāmyata mahārāja bhinnā naur iva sāgare //
MBh, 9, 17, 33.2 rathārdhaṃ kecid ādāya diśo daśa vibabhramuḥ /
MBh, 10, 18, 10.2 vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 212, 5.1 tamasā hi praticchannaṃ vibhrāntam iva cāturam /
MBh, 12, 309, 37.2 purā ca vibhramanti te diśo mahābhayāgame //