Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Lalitavistara
LalVis, 6, 48.8 cakṣūṃṣi teṣāṃ vibhramanti sma /
Mahābhārata
MBh, 1, 156, 2.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ /
MBh, 1, 163, 15.7 tato vibhrāntamanaso janāḥ kṣudbhayapīḍitāḥ /
MBh, 4, 42, 22.2 yathā na vibhramet senā tathā nītir vidhīyatām //
MBh, 6, BhaGī 16, 16.1 anekacittavibhrāntā mohajālasamāvṛtāḥ /
MBh, 6, 73, 70.2 vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ //
MBh, 6, 95, 45.1 pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ /
MBh, 7, 64, 60.3 tava yodhā hatotsāhā vibhrāntamanasastadā //
MBh, 8, 35, 4.2 vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave /
MBh, 8, 55, 26.2 vyabhrāmyata mahārāja bhinnā naur iva sāgare //
MBh, 9, 17, 33.2 rathārdhaṃ kecid ādāya diśo daśa vibabhramuḥ /
MBh, 10, 18, 10.2 vyabhramac cāpi saṃvignaṃ divi nakṣatramaṇḍalam //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 212, 5.1 tamasā hi praticchannaṃ vibhrāntam iva cāturam /
MBh, 12, 309, 37.2 purā ca vibhramanti te diśo mahābhayāgame //
Rāmāyaṇa
Rām, Ay, 51, 22.1 sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ /
Rām, Ār, 58, 33.1 kvacid udbhramate vegāt kvacid vibhramate balāt /
Rām, Yu, 66, 30.1 vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ /
Saundarānanda
SaundĀ, 1, 48.1 vasumadbhir avibhrāntair alaṃvidyair avismitaiḥ /
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 14.2 praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ //
AHS, Kalpasiddhisthāna, 2, 44.1 pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 44.2 harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram //
BKŚS, 10, 84.2 vibhrāntagrāhiṇīpāṇi karaprakarapiñjaram //
Daśakumāracarita
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
Harivaṃśa
HV, 20, 28.2 vibabhrāma matis tāta vinayād anayāhṛtā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.1 yadi kiṃcid bhavet padmaṃ subhru vibhrāntalocanam /
Kūrmapurāṇa
KūPur, 1, 27, 31.1 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ /
KūPur, 1, 29, 19.1 yena vibhrāntacittānāṃ yogināṃ karmiṇāmapi /
Laṅkāvatārasūtra
LAS, 2, 155.1 keśoṇḍukaprakhyamidaṃ marīcyudakavibhramat /
Liṅgapurāṇa
LiPur, 1, 21, 50.1 purastādbṛṃhate caiva vibhrāntāya kṛtāya ca /
LiPur, 1, 39, 25.2 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ //
LiPur, 1, 96, 71.1 atha vibhramya pakṣābhyāṃ nābhipāde 'bhyudārayan /
LiPur, 1, 107, 14.2 anyadeveṣu niratā duḥkhārtā vibhramanti ca //
Matsyapurāṇa
MPur, 47, 150.2 vibhrāntāya mahāntāya arṇave durgamāya ca //
MPur, 47, 186.2 vibhrāntavīkṣite sādhvi trivarṇāyatalocane //
MPur, 47, 204.2 tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan //
Saṃvitsiddhi
SaṃSi, 1, 62.3 vibhinnam iva vibhrāntaṃ viśiṣṭaṃ ca iti manyate //
Suśrutasaṃhitā
Su, Sū., 33, 17.1 hikkāśvāsapipāsārtaṃ mūḍhaṃ vibhrāntalocanam /
Su, Sū., 35, 11.3 prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim //
Su, Utt., 46, 12.1 madyena vilapan śete naṣṭavibhrāntamānasaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 25, 30.1 yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā /
Garuḍapurāṇa
GarPur, 1, 150, 15.1 pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ /
Kathāsaritsāgara
KSS, 3, 6, 210.1 vibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam /
KSS, 4, 2, 135.1 kim etad iti vibhrānte jane tatra sthite 'khile /
KSS, 4, 2, 237.1 tacchrutvātīva vibhrānto babhūva sa khageśvaraḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 20.2 śrānto 'haṃ vibhramaṃs tatra taranbāhubhir arṇavam //
SkPur (Rkh), Revākhaṇḍa, 19, 56.1 kva sāṃprataṃ seti vicintya rājanvibhrāntacittastvabhavaṃ tadaiva /