Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 17, 18.2 pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā //
Rām, Ay, 25, 14.2 vimṛśann iha paśyāmi bahudoṣataraṃ vanam //
Rām, Ay, 56, 5.2 dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam //
Rām, Ay, 109, 25.1 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham /
Rām, Ār, 14, 8.2 vimṛśan rocayāmāsa deśaṃ sarvaguṇānvitam //
Rām, Ār, 68, 8.1 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate /
Rām, Ki, 2, 4.1 cintayitvā sa dharmātmā vimṛśya gurulāghavam /
Rām, Ki, 7, 9.2 vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati //
Rām, Ki, 34, 11.2 avimṛśya na roṣasya sahasā yānti vaśyatām //
Rām, Su, 28, 33.1 vimṛśaṃśca na paśyāmi yo hate mayi vānaraḥ /
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Yu, 6, 9.1 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ /
Rām, Yu, 12, 8.1 sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca /
Rām, Yu, 27, 16.1 rāvaṇastu sahāmātyo mantrayitvā vimṛśya ca /
Rām, Yu, 40, 38.2 vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe //
Rām, Yu, 48, 71.1 rāvaṇasya vacaḥ śrutvā guṇadoṣau vimṛśya ca /
Rām, Yu, 59, 74.1 cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ /
Rām, Yu, 99, 31.2 vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ /
Rām, Yu, 110, 3.2 vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam //
Rām, Utt, 37, 1.1 vimṛśya ca tato rāmo vayasyam akutobhayam /