Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 193.5 evam uktvā ca rājānaṃ saṃjayo virarāma ha /
MBh, 1, 2, 6.11 taṃ kṣamasveti siṣidhustataḥ sa virarāma ha //
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 71, 57.5 etāvad uktvā vacanaṃ virarāma sa bhārgavaḥ /
MBh, 1, 151, 25.109 etāvad uktvā vacanaṃ brāhmaṇo virarāma ha //
MBh, 1, 215, 11.39 etāvad uktvā vacanaṃ virarāma sa pārthivaḥ /
MBh, 1, 225, 15.2 ahāni pañca caikaṃ ca virarāma sutarpitaḥ //
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 3, 134, 19.4 etāvad uktvā virarāma bandī ślokasyārdhaṃ vyājahārāṣṭavakraḥ /
MBh, 3, 158, 13.3 virarāma mahātejās tam evārthaṃ vicintayan //
MBh, 3, 213, 10.2 vajriṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt //
MBh, 3, 222, 8.1 evam uktvā satyabhāmā virarāma yaśasvinī /
MBh, 3, 280, 8.2 evam uktvā dyumatseno virarāma mahāmanāḥ /
MBh, 4, 2, 27.4 vākyaṃ tadāsau virarāma bhūyo nṛpo 'paraṃ bhrātaram ābabhāṣe //
MBh, 4, 15, 37.1 śuśubhe vadanaṃ tasyā rudantyā virataṃ tadā /
MBh, 5, 37, 45.1 yasyātmā virataḥ pāpāt kalyāṇe ca niveśitaḥ /
MBh, 5, 146, 26.1 virarāmaivam uktvā tu viduro dīnamānasaḥ /
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 7, 159, 27.2 upāramata pāṇḍūnāṃ viratā hi varūthinī //
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 8, 26, 62.1 virama virama karṇa katthanād atirabhaso 'syati cāpy ayuktavāk /
MBh, 8, 68, 32.1 ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ /
MBh, 9, 31, 21.2 etāvad uktvā vacanaṃ virarāma janādhipaḥ //
MBh, 9, 55, 5.2 evam uktvā sa duḥkhārto virarāma janādhipaḥ //
MBh, 11, 5, 17.3 na cāsya tṛṣṇā viratā pibamānasya saṃkaṭe //
MBh, 12, 6, 1.2 etāvad uktvā devarṣir virarāma sa nāradaḥ /
MBh, 12, 48, 9.2 ihedānīṃ tato rāmaḥ karmaṇo virarāma ha //
MBh, 12, 104, 9.2 viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet //
MBh, 12, 125, 33.1 bhavattapovighāto vā yena syād virame tataḥ /
MBh, 12, 161, 27.1 virematustu tad vākyam uktvā tāvaśvinoḥ sutau /
MBh, 12, 161, 39.2 tato vacaḥ saṃgrahavigraheṇa proktvā yavīyān virarāma bhīmaḥ //
MBh, 12, 165, 3.1 brahmavarcasahīnasya svādhyāyaviratasya ca /
MBh, 12, 232, 31.2 etasminnirato mārge viramenna vimohitaḥ //
MBh, 12, 296, 33.1 śraddhānvitāyātha guṇānvitāya parāpavādād viratāya nityam /
MBh, 12, 323, 39.1 ekastu śabdo 'virataḥ śruto 'smābhir udīritaḥ /
MBh, 13, 21, 10.3 uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca //
MBh, 13, 32, 32.2 yathā tvaṃ vṛṣṇiśārdūletyuktvaivaṃ virarāma saḥ //
MBh, 13, 132, 8.1 prāṇātipātād viratāḥ śīlavanto dayānvitāḥ /
MBh, 13, 132, 24.1 śaṭhapralāpād viratā viruddhaparivarjakāḥ /
MBh, 14, 2, 9.2 virarāma mahātejāstam uvāca yudhiṣṭhiraḥ //
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /