Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6001
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
etāvad uktvā devarṣir virarāma sa nāradaḥ / (1.2) Par.?
yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ // (1.3) Par.?
taṃ dīnamanasaṃ vīram adhovadanam āturam / (2.1) Par.?
niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā // (2.2) Par.?
kuntī śokaparītāṅgī duḥkhopahatacetanā / (3.1) Par.?
abravīnmadhurābhāṣā kāle vacanam arthavat // (3.2) Par.?
yudhiṣṭhira mahābāho nainaṃ śocitum arhasi / (4.1) Par.?
jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama // (4.2) Par.?
yatitaḥ sa mayā pūrvaṃ bhrātryaṃ jñāpayituṃ tava / (5.1) Par.?
bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara // (5.2) Par.?
yad vācyaṃ hitakāmena suhṛdā bhūtim icchatā / (6.1) Par.?
tathā divākareṇoktaḥ svapnānte mama cāgrataḥ // (6.2) Par.?
na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ / (7.1) Par.?
purā pratyanunetuṃ vā netuṃ vāpyekatāṃ tvayā // (7.2) Par.?
tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ / (8.1) Par.?
pratīpakārī yuṣmākam iti copekṣito mayā // (8.2) Par.?
ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ / (9.1) Par.?
uvāca vākyaṃ dharmātmā śokavyākulacetanaḥ // (9.2) Par.?
bhavatyā gūḍhamantratvāt pīḍito 'smītyuvāca tām / (10.1) Par.?
śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ / (10.2) Par.?
na guhyaṃ dhārayiṣyantītyatiduḥkhasamanvitaḥ // (10.3) Par.?
sa rājā putrapautrāṇāṃ saṃbandhisuhṛdāṃ tathā / (11.1) Par.?
smarann udvignahṛdayo babhūvāsvasthacetanaḥ // (11.2) Par.?
tataḥ śokaparītātmā sadhūma iva pāvakaḥ / (12.1) Par.?
nirvedam akarod dhīmān rājā saṃtāpapīḍitaḥ // (12.2) Par.?
Duration=0.056276798248291 secs.