Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 24, 7.1 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm /
Rām, Bā, 54, 20.1 vivardhamāno vīryeṇa samudra iva parvaṇi /
Rām, Bā, 65, 15.1 bhūtalād utthitā sā tu vyavardhata mamātmajā /
Rām, Bā, 76, 15.2 guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata //
Rām, Ay, 37, 2.2 tāvad vyavardhatevāsya dharaṇyāṃ putradarśane //
Rām, Ay, 49, 4.2 vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam //
Rām, Ār, 65, 15.2 vivṛddham aśirogrīvaṃ kabandham udare mukham //
Rām, Ki, 14, 21.2 sūryātmajaḥ śauryavivṛddhatejāḥ saritpatir vānilacañcalormiḥ //
Rām, Ki, 29, 52.1 sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam /
Rām, Ki, 66, 1.1 saṃstūyamāno hanumān vyavardhata mahābalaḥ /
Rām, Ki, 66, 3.1 yathā vijṛmbhate siṃho vivṛddho girigahvare /
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 6, 11.1 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vivardhamānam /
Rām, Su, 13, 9.2 vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ //
Rām, Su, 44, 24.2 cakāra ninadaṃ bhūyo vyavardhata ca vegavān //
Rām, Su, 45, 17.1 sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ /
Rām, Su, 45, 19.1 tataḥ kapistaṃ raṇacaṇḍavikramaṃ vivṛddhatejobalavīryasāyakam /
Rām, Su, 45, 28.1 parākramotsāhavivṛddhamānasaḥ samīkṣate māṃ pramukhāgataḥ sthitaḥ /
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 46, 22.2 vinanāda mahānādaṃ vyavardhata ca vegavān //
Rām, Su, 51, 7.1 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ /
Rām, Su, 54, 16.1 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ /
Rām, Su, 65, 32.2 vivardhamānaṃ ca hi mām uvāca janakātmajā /
Rām, Yu, 26, 15.1 sa pramādād vivṛddhaste 'dharmo 'hir grasate hi naḥ /
Rām, Yu, 45, 42.2 vivṛddhavegāṃ ca viveśa tāṃ camūṃ yathā mumūrṣuḥ śalabho vibhāvasum //
Rām, Yu, 47, 16.2 visphārayaṃścāpam atulyamānaṃ nāmnātikāyo 'tivivṛddhakāyaḥ //
Rām, Yu, 47, 40.2 śailān samudyamya vivṛddhakāyāḥ pradudruvustaṃ prati rākṣasendram //
Rām, Yu, 47, 125.2 svabhāvatejoyuktasya bhūyastejo vyavardhata //
Rām, Yu, 48, 70.1 tat tasya vākyaṃ bruvato niśamya sagarvitaṃ roṣavivṛddhadoṣam /
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 49, 24.2 vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate //
Rām, Yu, 70, 20.1 yasmād arthā vivardhante yeṣvadharmaḥ pratiṣṭhitaḥ /
Rām, Yu, 70, 31.1 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyastatastataḥ /
Rām, Utt, 4, 18.2 vyavardhata mahātejāstoyamadhya ivāmbujam //
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //