Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 18, 15.1 sutārāya viśiṣṭāya namo dundubhine hara /
LiPur, 1, 58, 17.2 abhiṣiktāstatastvete viśiṣṭā viśvayoninā //
LiPur, 1, 69, 66.1 viśiṣṭā balavantaś ca raukmiṇeyārisūdanāḥ /
LiPur, 1, 69, 71.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattaram /
LiPur, 1, 70, 307.1 viśiṣṭān harikeśāṃścadṛṣṭighnāṃś ca kapālinaḥ /
LiPur, 1, 75, 13.1 karmayajñasahasrebhyastapoyajño viśiṣyate /
LiPur, 1, 75, 13.2 tapoyajñasahasrebhyo japayajño viśiṣyate //
LiPur, 1, 75, 14.1 japayajñasahasrebhyo dhyānayajño viśiṣyate /
LiPur, 1, 75, 38.1 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ /
LiPur, 1, 85, 116.2 śṛṇuṣva sarvayajñebhyo japayajño viśiṣyate //
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
LiPur, 1, 92, 47.2 iha samprāpyate yena tata etadviśiṣyate //
LiPur, 1, 98, 72.2 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ //
LiPur, 1, 98, 87.1 viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ /
LiPur, 2, 3, 77.1 tuṃbarorna viśiṣṭo'si gītairadyāpi nārada /
LiPur, 2, 3, 77.2 yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham //
LiPur, 2, 4, 20.1 anyabhaktasahasrebhyo viṣṇubhakto viśiṣyate /
LiPur, 2, 4, 20.2 viṣṇubhaktasahasrebhyo rudrabhakto viśiṣyate /